________________
से किं तं परुक्खनाणं ?, परुक्खनाणं दुविहं पन्नत्तं, तंजहा-आभिणिबोहिअनाणपरोक्खं च मतिश्रुतसुअनाणपरोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं, जत्थ सुअनाणं तत्थाभिणि
व्याप्तिः
सू. २४ बोहियनाणं, दोऽवि एयाइं अण्णमण्णमणुगयाइं, तहवि पुण इत्थ आयरिआ नाणत्तं पप्रणवयंति-अभिनिबुज्झइत्ति आभिणिबोहिअनाणं सुणेइत्ति सुअं, मइपुव्वं जेण सुअं न मई
सुअपुग्विआ (सू० २४) _ 'से किं तमित्यादि, अथ किं तत्परोक्षं ?, सूरिराह-परोक्षं द्विविधं प्रज्ञसं, तद्यथा-आभिनिवोधिकज्ञानपरोक्षं च ४ श्रुतज्ञानपरोक्षं च, चशब्दो खगतानेकभेदसूचको परस्परसहभावसूचको च, परस्परसहभावमेवानयोर्दर्शयति-जत्थेत्यादि, 'यत्र' पुरुषे आमिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकज्ञानं । आहयत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव ततः किमनेनोक्तेनेति ?, उच्यते, नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यते इत्यदोषः, नियमावधारणमेव स्पष्टयति-द्वे अप्येते-आभिनिबोधिकश्रुते अन्योऽन्यानुगते-परस्परप्रतिबद्धे, स्यादेतद्-अनयोर्यदि परस्परमनुगमस्तर्हि अ-10 भेद एव प्रामोति कथं भेदेन व्यवहारः?, तत आह-तहऽवी'त्यादि, 'तथापि' परस्परमनुगमेऽपि पुनरत्र-आभिनिबोधिकश्रुतयोराचार्याः-पूर्वसूरयो नानात्वं-भेदं प्ररूपयन्ति, कथमिति चेदुच्यते-लक्षणभेदात् , दृष्टश्च परस्परमनु
Bain Educ
a
tional
For Personal & Private Use Only
new.janelibrary.org