SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीमलयभुञ्जानस्य वकारस्यानुक्तसमुच्चयार्थत्वादुपभुज्ञानस्य च यद्विघ्नो न भवति, प्राकृतत्वाच विघ्नशब्दस्य नपुंसकनिर्देशः। युगपदुपयोगिरीया अमुमेव गुणं प्रकृतेऽपि योजयन्नाह-'उवउत्तरसेमेव य नाणंमि व दंसणंमि व जिणस्स । खीणावरणगुणोऽयं जं| |गनिरास: नन्दीवृत्तिः कसिणं मुणइ पासइ वा ॥ १० ॥' 'एवमेव' दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य जिनस्य केवलि॥१३६नोऽयं क्षीणावरणत्वे सति गुणो यत् कृत्स्नं लोकालोकात्मकं जगजानाति पश्यति वा, न तु जानतः पश्यतो वा विघ्नः सम्भवतीति । वाद्याह-'पासंतोऽवि न जाणइ जाणं व न पासई जइ जिणिंदो । एवं न कयाऽयेसो सवण्णू सबद-12 रिसी य ॥११॥ यदि पश्यन्नपि भगवान् न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात् , जानन् वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात् , तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति । सिद्धान्तवाद्याह-'जुगवमयाणंतोऽवि हु चउहिवि नाणेहि जह व चउनाणी । भन्नइ तहेव अरिहा सवण्णू सबदरिसी य ॥ १२ ॥' यथा मत्यादिभिः मनःपर्यायान्तैश्चतुर्भिज्ञानयुगपदजानन्नपि जीवस्वाभाव्यादेव युगपदुपयो- 8 गाभावात् लब्ध्यपेक्षया चतुर्सानी भण्यते तथैवाहन्नपि भगवान् युगपत्केवलज्ञानदर्शनोपयोगाभावेऽपि निःशेषतदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्यदोषः । पुनरप्यत्र वाद्याह-'तुले उभयावरणक्खयंमि पुवं समु 8 ॥१३६॥ भवो कस्स । दुविहुवयोगाभावे जिणस्स जुगवंति चोएइ ॥१३॥' 'तुल्ये' समाने, एककालमित्यर्थः, 'उभयावरणक्षये। केवलज्ञानकेवलदर्शनावरणक्षये पूर्व प्रथमं 'समुद्भवः' उत्पादः कस्य भवेत् ?-किं ज्ञानस्य ? उत दर्शनस्य ?, यदि ज्ञानस्य SAUSASUSASTUSRISKIRIASIS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy