SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीमलय णप्पसंगो य । एगंतरोवयोगे जिणस्स दोसा बहुविहा य ॥५॥' तथा चेति समुच्चये, यदि क्रमेणोपयोग इष्यते || युगपदुपयो गिरीया |गनिरास: नन्दीवृत्तिः तर्हि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रसङ्गश्च प्राप्नोति, तथाहि-यदि क्रमेण केवलज्ञानकेवलदर्शनोपयोगाभ्युपगमस्तहि || न कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिक वा ॥१३५॥ सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात् , यदा तु सर्वदर्शी न तदा सर्वज्ञो, ज्ञानोपयोगाभावादिति ५। एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुसावन्ति । एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह–'भण्णइ भिन्नमुहुत्तोवओगकालेऽवि तो ति नाणस्स । मिच्छा छावट्ठी सागरोवमाई खओवसमे ॥६॥' यदुक्तम्-इतरथा आदिनिधनत्वं प्राप्नोति, तदसहमीचीनं, उपयोगमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानकेवलदर्शनयोः साद्यपर्यवसितत्वस्याभिधानात्, मत्यादिषु । षट्षष्टिसागरोपमाणामिव, यदप्युक्तं-'मिथ्यावरणक्षय' इति तत्रापि भण्यते, यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्वमापद्यते 'तो'त्ति ततः 'त्रिज्ञानिनो' मतिश्रुतावधिज्ञानवतो भिन्नमुहूर्त्तलक्षणोपयोग-1 ॥१३५॥ कालेऽपि यो नाम मत्यादीनां पट्रपष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति, तावन्तं कालं मत्यादीनामुपयोगासम्भवात् युगपद्भावासम्भवाच, यापि इतरेतरावरणता पूर्वमासञ्जिता साऽप्यसमीचीना, यतो जीवस्वाभाव्यादेव मत्यादीनामिव केवलज्ञानकेवलदर्शनयोर्युगपदुपयोगासम्भवः, ततः सा कथमुपपद्यते ?, मा SAMROSARDAS55 Jain Education For Personal & Private Use Only 7 alnelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy