SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ दट्ठवत्ति" द्वितीये पुनश्चतुर्थभागे क्रमेणासवेयगुणहानिर्वक्तव्या, तद्यथा - पञ्चविंशतिसिद्धेभ्यः पडुर्विंशतिसिद्धाः असङ्ख्येयगुणहीनाः, एवमेकैकवृद्ध्या असङ्ख्येयगुणहानिः तावद्वक्तव्या यावत्पञ्चाशत्, तदुक्तं - "विंइए चउत्थभागे असं खगुणहानि जाव पन्नासं"ति, तृतीयस्माच्चतुर्थभागादारभ्य सर्वत्रापि अनन्तगुणहानिर्वक्तव्या, तद्यथा - पञ्चाशत्सद्वेभ्य एकपञ्चाशसिद्धा अनन्तगुणहीनाः तेभ्योऽपि द्विपञ्चाशत् सिद्धा अनन्तगुणहीनाः एवमेकैकवृद्ध्या अनन्तगुणहानिस्तावद्वक्तव्या यावदशाधिकशत सिद्धा अनन्तगुणहीनाः, उक्तं च – “तईयपयं आइकाऊण चउत्थपयं जाव असयं ताव अनंतगुणहाणी एगवन्नाओ आरंभ दवा ।" सिद्धप्राभृतसूत्रे ऽप्युक्तं - "पढमे भागे संखा विइए असंख अनंत तइयाए ।” तथा यत्र यत्र विंशतिसिद्धाः तत्र तत्रापि व्याप्तिरियमनुसर्त्तव्या, प्रथमे चतुर्थभागे सगुणहानिः द्वितीये असङ्ख्येयगुणहानिः तृतीये चतुर्थे वा [चा]नन्तगुणहानिः, तद्यथा - एकैकसिद्धाः सर्ववहवः तेभ्योऽपि | द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः एवं तावद्वाच्यं यावत्पञ्च, ततः षडादिसिद्धा असल्येयगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एव मधोलोकादिष्वपि विंशतिपृथक्त्वसिद्धौ प्रथमे चतुर्थभागे सङ्ख्ये गुगहानिः, | द्वितीयचतुर्थभागेऽसङ्ख्येयगुणहानिः, तृतीयस्माच्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः येषु तु हरिवर्षादिषु १ द्वितीये चतुर्थभागेऽसंख्यगुणहानिः यावत् पञ्चाशदिति । २ तृतीयमादि कृत्वा चतुर्थपदं यावदष्टशतं तावदनन्तगुणहानिः एकरचाशत आरभ्य दया । ३ प्रथमे भागे संख्या द्वितीयेऽसंख्या अनन्ताः तृतीये । Jain Education International For Personal & Private Use Only सिद्धसनिकर्षः सू. ३० १० ११ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy