SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- स्थानेषत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्तिः-त्रिकं यावत्सङ्ख्येयगुणहानिः, ततश्चतुष्के पञ्चके चासङ्ख्येयगुण-सिद्धसन्निगिरीया हानिः, ततः पटादारभ्य सर्वत्रापि अनन्तगुणहानिः, तद्यथा-एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः सङ्ख्ये कर्षःसू.३० नन्दीवृत्तिः 18 यगुणहीनाः, तेभ्योऽपि त्रिक्रत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः असङ्ख्येयगुणहीनाः, तेभ्योऽपि ॥१२९॥ पञ्चरसिद्धा असङ्ख्येयगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः, यत्र पुनरवगाहनायवमध्यादावुत्कर्ष-18|१५ तोऽष्टौ सिध्यन्तः प्राप्यन्ते तत्रैवं व्याप्तिः-चतुष्कं यावत्सङ्ख्येयगुणहानिः, ततः परमनन्तगुणहानिः, तद्यथा-एक5 कसिद्धाः सर्वबहवः, तेभ्योऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः सङ्ख्येयगुणहीनाः, परं पञ्चपञ्चादयोऽनन्तगुणहीनाः, अत्रासङ्खये यगुणहानिर्न विद्यते, यत्र पुनरूर्द्धलोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्याप्तिः-एककसिद्धाः सर्वबहवः, तेऽभ्यो द्विकद्विकसिद्धा असङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुस्सिद्धा अनन्तगुणहीनाः, अत्र सङ्ख्येयगुणहानिर्न विद्यते, तदुक्तं-"जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेजगुणहाणी नत्थि 'संखे-12 जविवज्जिय चउक्के' इति वचना"दिति । यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षतः सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः-एकक-18|॥१२९।। सिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तं-"लवणादौ दो सिद्धा दिवा तत्थ एकगसिद्धा, १ यत्र चलारः सिद्धा दृष्टास्तत्र संख्येयगुणहानिर्नास्ति, संख्येयविवर्जिताश्चतुष्के। २ लवणादौ द्वौ सिद्धौ दृष्टौ तत्रैककसिद्धा बहवः, द्विकसिद्धा अनन्तगुणहीनाः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy