SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीमलयमुखसिद्धाः, ते च पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गव्यवस्थिता वा वेदितव्याः, तेभ्य ऊस्थितका-HTRA सिद्धसन्निगिरीया 18योत्सर्गस्थिताः सङ्ख्येयगुणाः, तेभ्योऽपि उत्कटिकासनसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि वीरासनसिद्धाः सङ्ख्येयगुणाः, कर्षः म.३० नन्दीवृत्तिः तेभ्योऽपि न्युजासनसिद्धाः सङ्ख्येयगुणाः, न्युञ्जोपविष्टा एवाधोमुखा द्रष्टव्याः, तेभ्योऽपि पार्थस्थितसिद्धा सङ्ख्ये॥१२८॥ यगुणाः, तेभ्योऽप्युत्तानस्थितसिद्धाः सङ्खयेयगुणाः, तथा चैतदेव पश्चानुपूर्ताऽभिहितं-"उत्तानग पासिल्लग्ग निउज्ज21 वीरासणे य उक्कडिए । उद्धट्रिय ओमंथिय संखेजगणेण हीणा उ॥१॥" तदेवमुक्तमल्पबहत्त्वद्वारं । सम्प्रति सर्व-13 द्वारगताल्पबहुत्वविशेषोपदर्शनाय सन्निकर्षद्वारमुच्यते-सन्निकर्षो नाम संयोगः,हखदीर्घयोरिव, विवक्षितं किञ्चित्रतीत्य || विवक्षितस्याल्पतया बहुत्वेन वाऽवस्थानरूपः सम्बन्धः, उक्तं च-"संजोग सन्निगासो पडुच सम्बन्ध एगट्ठा" तत्रेयंग न्याप्तिः-यत्र यत्राष्टशतमुपलभ्यते तत्र तत्रोपरितनमष्टकरूपमङ्कमपनीय शेषस्य शतस्य चतुर्मिीगो हियते, हृते च भागे लब्धाः पञ्चविंशतिः, तत्र पञ्चविंशतिसङ्खयेयप्रथमचतुर्थभागे क्रमेण सङ्ख्येयगुणहानिर्वतम्या, तद्यथा-सर्वब-II हव एकैकसमयसिद्धाः, ततो विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्खये गुगहीनाः, एवं ता-11 वद्वाच्यं यावत्पञ्चविंशतिसिद्धाः सङ्ख्येयगुणहीनाः, उक्तं च-“पढमो चउत्थभागो पणवीसा तत्थ संखेज गुणहाणी १ उत्तानाः पार्श्वका न्युजा वीरासनाश्चोत्कटिकाः । ऊर्ध्वस्थिता अवाङ्मुखा संख्यगुणेन हीना एव ॥१॥२ संयोगः सनिकः प्रतीत्य संपन्य एकार्थानि । |३ प्रथमश्चतुर्थभागः पञ्चविंशतिः, तत्र संख्येयगुणहानिर्दष्टव्या । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy