SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १५ श्रीमलय- विधत्ते, वस्त्वभावेऽपि तदविशेषात् , तन्न वस्तुनः परिच्छेदकं शाब्दज्ञानं रसज्ञानमिव गन्धस्य, प्रमाणं | शाब्दगिरीया चात्र-यज्ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषयं, यथा रूपज्ञानं रसविषयं, न भवति चे-14 प्रामाण्यं. नन्दीवृत्तिः |न्द्रियगम्यार्थान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धेः प्रतिनियतवस्तुविषयवत्त्वं हि ज्ञानस्य ॥११॥ निमित्तवत्तया व्यासं, अन्वयव्यतिरेकानुविधानाभावे च निमित्तवत्त्वाभावः सात्, निमित्तान्तरासम्भवात्, तेन ६ तद्विषयवत्त्वं निमित्तवत्त्वाभावाद्विपक्षाद्यापकानुपलब्ध्या व्यावर्त्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रति-13 बन्धसिद्धेः, तदयुक्तम्, प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः, तथाहि-यथा जलवस्तुनि जलोल्लेखि प्रत्यक्षमुदयपदवी-15 मासादयति तथा जलाभावेऽपि मरौ मध्याह्नमार्तण्डमरीचिकाखक्षुण्णजलप्रतिभासमुदयमानमुपलभ्यते ततो ज-11 लाभावेऽपि जलज्ञानप्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्ष प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्व समानमेव, अत्र देशकालखरूपपोलोचनया तत्प्रात्यभावादिना च मरुमरीचिकासु जलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तं चाप्रमाणं, ततो न तेन व्यभिचारः, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुवि-13 धायित्वाद् व्यभिचार एव, तदेतदन्यत्रापि समानं, तथाहि-यथार्थदर्शनादिगुणयुक्तः पुरुष आप्तः, तत्प्रणीतशब्दस-1 मुत्थं च ज्ञानं प्रमाणं, न च तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वव्यभिचारसम्भवः, यत्पुनरनाप्तप्रणीतशब्दसमुत्थं ज्ञानं तदप्रमाणं, अप्रमाणत्वाच न तेन व्यभिचारः, यदपि च प्रमाणमुपन्धस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधना SHANGHARGAISRISASA dain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy