________________
श्रीमलय- संखेजा ॥१॥" अवगाहनाद्वारे सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः तेभ्यो धनुःपृथक्त्वाभ्यधिकपञ्चधनुः- सिद्धानाममिरीया
ल्पबहुत्वं नन्दीवृत्तिः
| शतप्रमाणोत्कृष्टावगाहनासिद्धा असङ्ख्येयगुणाः ततो मध्यमावगाहनासिद्धा असङ्ख्येयगुणाः, उक्तं च "ओगाहणा
* जहन्ना थोवा उक्कोसिया असंखगुणा । तत्तोवि असंखगुणा नायचा मज्झिमाएवि ॥१॥' अत्रैव सिद्धप्राभृतटीका-3 ॥१२७॥
कारोपदार्शतो विशेष उपदयते-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः तेभ्यः पञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सातिरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाधिकाः, उत्कृष्टद्वारे-सर्वस्तोकाः अप्रतिपतितसिद्धाः तेभ्यः सङ्खयेयकालप्रतिपतितसिद्धा असङ्ख्ये-12 यगुणाः तेभ्योऽप्यसङ्ख्येयकालप्रतिपतितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽप्यनन्तकालप्रतिपतितसिद्धा असङ्ख्येयगुणाः,8
उक्तं च-"अप्पडिवाइयसिद्धा संखासंखाअणंतकाला य । थोव असंखेजगुणा संखेजगुणा असंखेज (ख) गुणा ॥१॥" 18 अन्तरद्वारे-सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः ततो द्विसमयान्तरसिद्धाः हूँ सङ्ख्येयगुणाः ततोऽपि त्रिसमयान्तरसिद्धाः सङ्ख्येयगुणाः एवं तावद्वाच्यं यावद्यवमध्यं, ततः सङ्ख्येयगुणहीनास्तावद्व-18
॥१२७॥ सक्तव्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्यः षण्मासान्तरसिद्धाः सङ्ख्येयगुणहीनाः, अनुसमयद्वारे-सवेस्तोकाः अ-18
१ अवगाहनायां जघन्यायां स्तोका उत्कृष्टायां असंख्यगुणाः । ततोऽप्यसंख्यगुणा ज्ञातव्या मध्यमायामपि ॥१॥२ अप्रतिपतितसिद्धाः संख्यासंख्यानन्तकालाच। स्तोका असंख्यगुणाः संख्येय गुणाः असंख्येयगुणाः ॥१॥
PRESCRMURDURRESTORE
For Personal & Private Use Only
wwhiyainelibrary.org
Jain EducationN S