________________
नं०
सङ्ख्येयगुणाः, लिङ्गद्वारे-गृहिलिङ्गसिद्धाः सर्वस्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धा असङ्ख्येयगुणाः तेभ्योऽपि खलिङ्गसिद्धा असतोयगुणाः, उक्तं च – “गिहि अन्नसलिंगेहिं सिद्धा थोवा दुबे असंखगुणा" चारित्रद्वारे - सर्व स्तोकाश्छे| दोपस्थापन परिहारविशुद्धिकसूक्ष्म सम्पराय यथाख्यात चारित्रसिद्धाः तेभ्यः सामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यात चारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि छेदोपस्थापन सूक्ष्मसम्पराययथाख्यात चारित्रसिद्धा अस येयगुणाः, सामायिकरहितं च छेदोपस्थापनं भग्नचारित्रस्यावगन्तव्यं, तेभ्योऽपि सामायिकच्छेदोपस्थापन सूक्ष्मसम्प| राययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सामायिक सूक्ष्म सम्पराययथाख्यात चारित्रसिद्धाः सङ्ख्येयगुणाः, उक्तं च - "थोवा परिहारचऊ पंचग संखा असंख छेयतिगं । छेयच उक्कं संखे सामाइयतिगं च संखगुणं ॥ १ ॥” बुद्धद्वारेसर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धबोधितसिद्धाः सङ्ख्येयगुणाः, ज्ञानद्वारे - मतिश्रुतमनःपर्यायज्ञानिनः सिद्धाः सर्वलोकाः तेभ्यो मतिश्रुतज्ञानिसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि मतिश्रुतावधि मनः पर्यवज्ञानिसिद्धा असल्यगुणाः तेभ्योऽपि मतिश्रुतावधिज्ञानि सिद्धाः सङ्ख्येयगुणाः, उक्तं च - "मणपजवनाणतिगे दुगे चउके मणस्स नागस्स । थोवा संख असंखा ओहितिगे हुंति ११
१ गृह्यन्यखलिङ्गैः सिद्धाः खोकाः द्वये असंख्यगुगाः । २ स्तोकाः परिहारचतु के पश्च के संख्यगुगाः असंख्गुणाश्छेदनिके। छेदचतुष्के संख्यगुणाः सामायिक त्रिके च संख्यगुणाः ॥ १ ॥ ३ मनःपर्ययज्ञानत्रिके द्विके चतुष्के मन:पर्ययज्ञानस्य । स्तोकाः संख्यगुणा असंख्यगुगाः अवचित्रिके भवन्ति संख्येयाः ॥ १ ॥
Jain Educa national
For Personal & Private Use Only
सिद्धानाम
ल्पबहुत्वं
सू. ३०
2
1ww.jainelibrary.org