________________
श्रीमलय- सङ्ख्येयगुणाः, ततोऽपि सौधर्मदेवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि ईशानदेवेभ्योऽप्यनन्तरा- परम्परगिरीया
गताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि सौधर्मदेवेभ्योऽप्यनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च-"नरग-2 सिद्धकेवलं नन्दीवृत्तिः
चउत्थापुढवी तचा दोचा तरू पुढवि आऊ । भवणवइदेवि देवा एवं वणजोइसाणंपि ॥ १॥ मणुई मणुस्स ॥१२६॥ नारयपढमा तह तिरिक्खिणीयतिरिया य । देवा अणुत्तराई सवेवि सणंकुमारंता ॥२॥ ईसाणदेवि सोहम्मदेवि ईसा-18
शणदेव सोहम्मा । सबेवि जहाकमसो अणंतरायाउ संखगुणा ॥३॥ गतं गतिद्वारं, सम्प्रति वेदद्वारं-अत्र सर्वस्तोका नपुंसकसिद्धाः, तेभ्यः स्त्रीसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पुरुषसिद्धाः सङ्ख्येयगुणाः, उक्तं च-"थोवा नपुंस इत्थी संखा संखगुणा तो पुरिसा।" तीर्थद्वारे-सर्वस्तोकाः तीर्थकरीसिद्धाः ततः तीर्थकरीतीर्थे प्रत्येकबुद्ध- २० सिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थ-18 &करसिद्धाः सङ्खयेयगुणाः तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकवुद्धसिद्धाः सङ्ख्येय-15 गुणाः तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धाः सङ्खयेयगुणाः तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः ||२३
| ॥१२६॥ १ नरकचतुर्थीपृथिव्याः तृतीयाया द्वितीयायाः तरोः पृथ्व्या अभ्यः। भवनपतिदेवी देवेभ्यः एवं व्यन्तरज्योतिष्केभ्यः ॥१॥ मानुषीमनुजप्रथमनरकेभ्यः तथा तिरवीभ्यस्तिर्यग्भ्यश्च । देवा अनुत्तराद्याः सर्वेऽपि सनत्कुमारान्ताः ॥२॥ ईशानदेवी सौधर्मदेवीशानसौधर्मदेवाः । सर्वेऽपि यथाकर्म अनन्तरागताः संख्येयगुणाः ॥ ३ ॥२ स्तोका नपुंसकाः स्त्रियः संख्यगुणाः संख्यगुणास्ततः पुरुषाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org