SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पमासङ्ख्येयभागः, मतिश्रुतावधिज्ञानिनां साधिक वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां मतिश्रुवावधिमनःपर्यायज्ञानिनां अनन्तरच सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारे-जघन्यायामुत्कष्टायां चावगाहनायां सिद्धकेवलयवमध्ये चोत्कृष्टमन्तरं श्रेण्यसहयेयभागः, अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापि समयः, ज्ञानम् उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्वानां सागरोपमासङ्खये यभागः, सङ्ख्येयकालप्रतिपतितानामसङ्खयेयकालप्रतिपतितानां । च सङ्ख्येयानि वर्षसहस्राणि, अन्ततकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च-18 "उयहिअसंखो भागो अप्पडिवडियाण सेस संखसमा । वासं अहियमणंते समओ य जहन्नओ होइ ॥१॥” अन्तकारद्वारे-सान्तरं सिध्यतामनुसमयद्वारे निरन्तरं सिध्यतां गणनाद्वारे एककानामेनेकेषां च सिध्यतामुत्कृष्टमन्तरं सङ्खये|यानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि समयः । गतमन्तरद्वारं, सम्प्रति भावद्वार-तत्र सर्वेष्वपि क्षेत्रादिपुर लाद्वारेषु पृच्छा, कतरस्मिन् भावे वत्तेमानाः सिध्यन्तीति ?. उत्तरं-नायिके भावे. उक्तं च-'खेत्ताइएस पु रणं सबहिं खइए' । गतं भावद्वारं, सम्प्रत्यल्पबहुत्वद्वार-तत्र ये तीर्थकरा ये च जले ऊर्द्धलोकादौ च चतुष्काः सिध्यंति ये च हरिवोदिषु सुषमसुपमादिषु च संहरणतो दश दश सिध्यन्ति ते परस्परं तुल्याः, तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात् , तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीपु दुष्पमायामेकतमस्मिन् विजये वा प्राप्यमा-४ १ सागरोपमासंख्येयभागोऽप्रतिपतिताना शेषाणां संख्यातसहस्रसमाः । वर्षमधिकमनन्ते समयश्च जघन्यतो भवति॥१॥२क्षेत्रादिकेषु पृच्छा व्याकरणं सर्वत्र क्षायिके। Jain d atang For Personal & Private Use Only www.jaineibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy