SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-1 णत्वात् , तथा चोक्तं--"वीसगसिद्धा इत्थी अहलोगेगविजयादिसु अओ चउरो । दसगेहितो थोवा" तैस्तुल्या विंश- परम्परगिरीया तिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितस्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धस्तुल्याः, सिद्धकेवलं नन्दात्त यदुक्तं-"वीसपुहुत्तं सिद्धा सबाहोलोगबुद्धीवोहियाइ अओ वीसगेहिं तुला" क्षेत्रकालयोः खल्पत्वात् कादाचि-ग ॥१२३॥ कत्वेन च सम्भवादिति, तेभ्योऽष्टशतसिद्धाः सङ्ख्येयगुणाः, उक्तं च-"चउँ दसगा तह वीसा वीसपुहुत्ता य जे य अट्ठसया । तुल्ला थोवा तुल्ला संखेजगुणा भवे सेसा ॥१॥" ॥ गतमल्पबहुत्वद्वारं, कृताऽनन्तरसिद्धप्ररूपणा, सम्प्रति परम्परसिद्धप्ररूपणा क्रियते-तत्र सत्पदप्ररूपणा पञ्चदशखपि क्षेत्रादिषु द्वारेवनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्यप्रमाणचिन्तायां सर्वेष्वपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, कालः पुनः सर्वत्रापि अनादिरू-I पोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान्न वक्तव्यम् , तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते"परिमाणेण अगंता कालोऽणाई अणंतओ तेसिं । नत्थि य अंतरकालो"त्ति भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमणोच्यते-समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः सङ्ख्येयगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थ-18 लसिद्धाः सङ्ख्येयगुणाः, तथा ऊर्द्धलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तिर्यग्लोक-18/२३ ॥१२॥ १ विंशतिसिद्धाः स्त्रीषु अधोलोक एकविजयादिषु अतश्चत्वारः । दशकेभ्यः स्तोकाः। २ विंशतिपृथक्त्वसिद्धाः सर्वाधोलोकबुद्धिबोधितादिषु अतो विंशतिभिस्तुल्याः। ३ चत्वारो दशकं तथा विंशतिः विंशतिपृथक्त्वं च ये चाष्टशतम् । तुल्याः स्तोकास्तुल्याः संख्येयगुणा भवेयुः शेषाः ॥१॥ ४ परिमाणेन अनन्ताः कालोऽनाद्यनन्तकस्तेषाम् । नास्ति चान्तरकाल इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy