________________
श्रीमलय- 1 वर्ष, शेषेषु चाष्टसु भङ्गकेषु प्रत्येकं सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः सर्वत्राप्येकः समयः, तीर्थद्वारे-तीर्थकृतां पूर्व- अनन्तरगिरीया सहस्रपृथक्त्वं उत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणा साधिकं वर्ष, नोतीर्थसिद्धानां सङ्ख्येयानि सिद्धकेवलनन्दीवृत्तिः
वर्षसहस्राणि, नोतीर्थसिद्धाः प्रत्येकबुद्धाः, जघन्यतः सर्वत्रापि समयः, उक्तं च-"पुत्वसहस्संपुहुत्तं तित्थकरानंत- ज्ञानम् ॥१२२॥ काल तित्थगरी । नोतित्थकरा वासाहिगं तु सेसेसु संखसमा ॥१॥ एएसिं च जहन्नं समओ" 'संखसमत्ति' स-|
येयानि वर्षसहस्राणि, लिङ्गद्वारे-वलिङ्गादिपु सर्वेष्वपि जघन्यत एकः समयोऽन्तरं उत्कर्षतोऽन्यलिङ्गे गृहिलिङ्गे च प्रत्येकं सङ्ख्येयानि वर्षसहस्राणि, खलिङ्गे साधिकं वर्ष, चारित्रद्वारे-पूर्वभावमपेक्ष्य सामायिक सूक्ष्मसम्पराययथाख्यापातचारित्रिणामुत्कृष्टमन्तरं साधिकं वर्ष, सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां च किञ्चिदूनाष्टादशसागरोपमकोटीकोट्यः, जघन्यतः सर्वत्राप्येकः समयः, बुद्धद्वारे-बुद्धबोधितानामुत्कर्ष
तोऽन्तरं सातिरेक वर्ष, बुद्धबोधितानां स्त्रीणां प्रत्येकबुद्धानां च सङ्ख्येयानि वर्षसहस्राणि, खयम्बुद्धानां पूर्वसहस्रपृथए दकत्वं, जघन्यतः पुनः सर्वत्रापि समयः, उक्तं च "बुद्धेहिं बोहियाणं वासहियं सेसयाण संखसमा। पुवसहस्सपुहुत्तं होइ सयंबुद्ध समइयरं ॥१॥” 'समइयरमिति' इतरत्-जघन्यमन्तरं समयः, ज्ञानद्वारे-मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्यो- २४ १ पूर्वसहस्रपृथक्त्वं तीर्थकराणां अनन्तः कालस्तीर्थकरीणाम् । नोतीर्थकराणां वर्षाधिकं शेषेषु तु संख्यातानि वर्षसहस्राणि ॥ १ ॥ एतेषां च जघन्य समयः ।
॥१२२॥ २ बुबोधितानां वर्षाधिकं शेषाणां संख्यातसहस्रसमाः । पूर्वसहपृथक्त्वं भवति खयम्बुद्धानां समय इतरत् ॥१॥
Join Education
W
o nal
For Personal & Private Use Only
himjainelibrary.org