________________
वर्षपृथक्त्वमन्तरं जघन्यत एकः समयः, तथा सामान्यतः पुष्करवरद्वीपे विशेषचिन्तायां च तत्रत्ययोर्द्वयोरपि विदे- अनन्तरहहयोः प्रत्येकमुत्कर्षतः साधिकं वर्षमन्तरं जघन्यत एकः समयः, उक्तं च-"जम्बुद्दीवे धायइ ओह विभागे य तिस सिद्धकेवलविदेहेसुं । वासपुहुत्तं अंतर पुक्खरमुभयपि वासहियं ॥१॥" कालद्वारे-भरतेष्वैरावतेषु च जन्मत उत्कृष्टमन्तरंडी
ज्ञानम् किञ्चिदूना अष्टादश सागरोपमकोटीकोट्यः, संहरणतः सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः,12 गतिद्वारे-निरयगतेरागत्योपदेशतः सिध्यतामुत्कृष्टमन्तरं वर्षसहस्रं हेतुमाश्रित्य प्रतिबोधसम्भवेन सिध्यता सङ्ख्येयानि ५ वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तिर्यगयोनिकेभ्य आगयोपदेशतः सिध्यतां वर्षशतपृथक्त्वं हेतु-14
माश्रित्य प्रतिबोधतः सिध्यतां सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तिर्यग्योनिकस्त्रीभ्यो 8| मनुष्येभ्यो मनुष्यस्त्रीभ्यः सौधर्मेशानवर्जदेवेभ्यो देवीभ्यश्च पृथक् २ समागत्योपदेशतः सिध्यतां प्रत्येकमुत्कर्पतोऽन्तरं
सातिरेक वर्षे हेतुमाश्रित्य प्रतिबोधतः सिध्यवां सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तथा पृथिव्यव्वनस्पतिभ्यो गर्भव्युक्रान्तेभ्यः प्रथमद्वितीयनरकपृथिवीभ्यामीशानदेवेभ्यः सौधर्मदेवेभ्यश्च समागत्योपदे-18 १० शेन हेतुना च सिध्यतां प्रत्येकमुत्कृष्टमन्तरं सङ्ख्येयानि वर्षसहस्राणि जघन्यत एकः समयः, वेदद्वारे-पुरुषवेदानामुत्कर्षतोऽन्तरं साधिकं वर्ष, स्त्रीनपुंसकवेदानां प्रत्येकं सङ्ख्ये यानि वर्षसहस्राणि, पुरुषेभ्य उदृत्य पुरुषत्वेन सिध्यतां साधिक
१ जम्बूद्वीपे धातकीखण्डे ओधे विभागे च त्रिषु विदेहेषु । वर्षपृथक्त्वमन्तरमुभयथाऽपि पुष्करे वर्षाधिकम् ॥ १॥
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org