________________
लभेजा ?, गोअमा !, णो इणट्ठे समट्ठे, अंतकिरियं पुण करेजा । धूमप्पभापुढविनेरइए णं पुच्छा, गोअमा ! नो इणट्टे समट्ठे, विरई पुण लभेजा, तमापुढविपुच्छा, गोयमा ! नो इणट्ठे समट्ठे, विरयाविरई लभेजा, अहे सत्तमाए पुच्छा, गोयमा ! नो इणट्ठे समट्ठे, संमत्तं पुण लभेजा । असुरकुमाराणं पुच्छा, गोयमा ! नो इणट्ठे समट्ठे, अंतकिरियं पुणो करेजा, एवं निरंतरं जाव आउक्काइया, तेउकाइए णं भंते ! तेउकाइएहिंतो अनंतरं उघट्टित्ता तित्थयरत्तं लभेजा ?, गोयमा ! नो इणट्टे समट्ठे, केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गोअमा ! नो इणट्ठे समट्ठे, अंतकिरियं पुण करेजा । वेइंदियतेइंदियच उरिंदियाणं पुच्छा, गोअमा ! नो इणट्ठे समट्ठे, मणपज्जवनाणं पुण उप्पाडेजा। पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिएसु पुच्छा, गोयमा ! नो इणट्टे समट्ठे, अंतकिरियं पुण करेज्जा | सोहम्मगदेवे णं भंते ! अनंतरं चइत्ता तित्थयरत्तं लभेजा ?, गोअमा ! अत्थेगइए
1
१ लमेत ?, गौतम ! नैषोऽर्थः समर्थः, अन्तक्रियां पुनः कुर्यात्, धूमप्रभापृथ्वीनैरयिके पृच्छा, गौतम ! नैषोऽर्थः समर्थः, विरतिं पुनर्लमेत, तमः प्रभा पृथ्वीपृच्छा, गौतम ! नैषोऽर्थः समर्थः, विरता विरतिं लभेत, अधः सप्तम्यां पृच्छा, गौतम ! नैषोऽर्थः समर्थः, सम्यक्त्वं पुनर्लमेत । असुरकुमाराणां पृच्छा, गौतम ! नैषोऽर्थः समर्थः, अन्तक्रियां पुनः कुर्यात् एवं निरन्तरं यावदप्कायाः, तेजस्कायिको भदन्त ! तेजस्कायादनन्तरमुत्य तीर्थंकरत्वं लभेत?, गौतम ! नैषोऽर्थः समर्थः, केवलिप्राप्तं धर्म लमेत श्रवणतया एवं वायुकायिकेऽपि, वनस्पतिकायेऽपि पृच्छा, गौतम ! नैषोऽर्थः समर्थः, अन्तक्रियां पुनः कुर्यात् । द्वीन्द्रियत्रीन्द्रियचतुरि न्द्रियाणां पृच्छा, गौतम ! नैषोऽर्थः समर्थः, मनःपर्यवज्ञानं पुनरुत्पादयेत् । पञ्चेन्द्रिय तिर्यग्योनिक मनुष्यव्यन्तरज्योतिष्केषु पृच्छा, गौतम ! नैषोऽर्थः समर्थः, अन्तक्रियां पुनः कुर्यात् । सौधर्मदेवो भदन्त ! अनन्तरं च्युत्वा तीर्थ करत्वं लभेत ?, गौतम ! अस्त्येकको
Jain Edu emnational
For Personal & Private Use Only
अनन्तरसिद्धकेवल
ज्ञानम्
५
e www.jainelibrary.org