SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीमलय नरकगतेः तिसृभ्यो नरकपृथिवीभ्यो, न शेषेभ्यः, देवगतेवैमानिकदेवनिकायेभ्यो, न शेषनिकायेभ्यः, तथा चाह भग-18| अनन्तरगिरीया |वानार्यश्यामः- "रैयणप्पभापुढविनेरइया णं भंते ! रयणप्पभापुढविनेरइएहिंतो अणंतरं उच्चट्टित्ता तित्थयरत्तं लभेजा ?, सिद्धकेवलनन्दीवृत्तिः | गोयमा! अत्थेगइए लभेजा अत्थेगइए नो लभेजा, से केण?णं भंते! एवं बुच्चइ अत्थेगइए लभेजा अत्गइए नो ज्ञानम् लभेजा ?, गोमा ! जस्स रयणप्पभापुढविनेरइस्स तित्थयरनामगोत्ताई कम्माई वधाई पुट्ठाई कडाइं निबद्धाई ४ ॥११५॥ अभिनिवडाइं अभिसमन्नागयाइं उइन्नाई नो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइ-* एहिंतो उच्चट्टित्ता तित्थयरत्तं लभेजा, जस्स णं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माइं नो बद्धाई १५ जाव नो उइन्नाइं उवसंताई भवंति से णं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहितो उचट्टित्ता तित्थयरत्तं नो । लभेजा, से एएणटेणं गोयमा ! एवं बुच्चइ-अत्थेगइए लभेजा अत्थेगइए नोलभेजा। एवं जाव वालुयप्पभापुढविनेरइएहिंतो तित्थयरत्तं लभेजा । पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरएहितो अणंतरं उबट्टित्ता तित्थयरत्तं ॥११५॥ १ रत्नप्रभापृथ्वीनरयिको भदन्त । रत्नप्रभापृथ्वीनारकत्वादनन्तरं उदस्य तीर्थकरत्वं लभेत १. गौतम ! अस्त्येकको लमेत अस्त्येकको न लभेत, अथ केनार्थेन IN भदन्त ! एवमुच्यते-अस्त्येकको लभेत अस्त्येकको न लमेत ?, गौतम ! यस्य रत्नप्रभापृथ्वीनरयिकस्य तीर्थकरनामगोत्रकर्म बद्धं स्पृष्टं कृतं निबद्धं अभिनिवृत्त अभिसमन्वागतं उदीण नोपशान्तं भवति स रत्नप्रभापृथ्वीनरयिको रत्नप्रभापृथ्वीनारकलादुत्त्य तीर्थकरत्वं लभते, यस्य रत्नप्रभापृथ्वीनारकस्य तीर्थकरनामगोत्रं कर्म | तीन बर्ट यावनोदीर्ण उपशान्तं भवति स रत्नप्रभापृथ्वीनारको रसप्रभापृथ्वीनारकत्वादद्वत्त्य तीर्थकरत्वं नो लभेत, तदेतेनार्थेन गौतम । एवमुच्यते-अस्येकको लभेत । अस्त्येकको नो लभेत । एवं यावद्वालुकाप्रभापृथ्वीनैरयिकत्वात्तीर्थकरत्वं लभेत, पङ्कप्रभापृथ्वीनैरयिको भदन्त ! पप्रभापृथ्वीनारकत्वादनन्तर उदृत्त्य तीर्थकरत्वं ainelibrary.org Jain Education International For Personal & Private Use Only
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy