SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्राप्यन्ते, न शेषासु गतिषु, पाश्चात्यमनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिध्यन्ति, अनन्तरविशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेषाभ्यः, तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः, सिद्धकेवलमनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुर्यो देवनिकायेभ्यः, तथा चाह भगवानार्यश्यामः-"नेरइया गंभंते ! अ-12 ज्ञानम् गंतरागया अंतकिरियं करेंति मरंपरागया अंतकिरिशंकरेंति ?, गोअमा! अणंतरागयावि अंतकिरिअं करेंति परंपरागयायि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरइयावि जाव पंकप्पभापुढविनेरइया,धूमप्पभापुढविनेरइयाणं पुच्छा,गोयमा! नो अणंतरागया अंतकिरिअं करेंति, परंपरागया अंतकिरियं करेंति, एवं जाव अहे सत्तमपुढविनरइया। असुरकुमारा जाव थणियकुमारा, पुढविआउवणस्सइकाइया अणंतरागयावि अंतकिरियं करेंति परंपरागयावि अंतकिरियं करेंति, तेउवा उबेइंदियतेइंदियचउरिंदिया नो अणंतरागया अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति, सेसा अणंतरागयावि | माअंतकिरियं करेंति परंपरागयावि," तीर्थकृतः पुनर्देवगतेनरकगतेाऽनन्तरागताः सिध्यन्ति, न शेषगतेः, तत्रापि|kle VERS १ नैरयिका भदन्त ! अनन्तरागता अन्तकियां कुर्वन्ति परम्परागता अन्तक्रियां कुर्वन्ति ?. गौतम | अनन्तरागता अपि अन्तकियां कुर्वन्ति पराम्परागता। अपि अन्तक्रियां कुर्वन्ति, एवं रत्नप्रभापृथ्वीनैरयिका अपि यावत्पङ्कप्रभापृथ्वीनरयिकाः, धूमप्रभापृथ्वीनैरयिकाणां पृच्छा, गौतम ! नानन्तरागता अन्त-| क्रियां कुर्वन्ति परम्परागता अन्तक्रियां कुर्वन्ति, एवं यावदधः सप्तमपृथ्वीनैरयिकाः । असुरकुमारा यावत्स्तनितकुमाराः पृथ्व्यव्वनस्पतिकायिका अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि अन्तक्रियां कुर्वन्ति, तेजोवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया नो अनन्तरागता अन्तक्रियां कुर्वन्ति, शेषा अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि । dain Education International क For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy