________________
२०
श्रीमलय- र्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्द्धमानखामी तु भगवान् दुष्पमसुषमारकपर्यन्तेषु एकोगिरीया। ननवतिपक्षेषु शेषेषु मुक्तिसौधमध्यमध्यास्त, तथा चोक्तम्- "संमणे भगवं महावीरे तीसं वासाई अगारवासमझे केवलम् नन्दीवृत्तिः
वसित्ता साइरेगाई दुवालस संवच्छराई छउमत्थपरियागं पाउणित्ता बायालीसं वासाइं सामनपरियागं पाउणित्ता ॥११४॥ वावत्तरि वासाणि सवाउयं पालइत्ता खीणे वेयणिजआउयनामगोए दूसमसुसमाए बहुविकताए तिहिं वासेहिं
अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए जाव सबदुक्खप्पहीणे"। उत्सपिण्यामपि च प्रथमतीर्थकरो दुष्पमसुषमायामेकोननवतिपक्षेषु व्यतिक्रान्तेपु जायते, यतो भगवर्द्धमानखामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थक-|| रोत्पादस्य चान्तरं चतुरशीतिवर्षसहस्राणि सप्त वर्षाणि पञ्च (च) मासाः पठ्यन्ते, तथा चोक्तम्-'चुलसीइवाससहस्सा वासा सत्तेव पंच मासा य । वीरमहापउमाणं अंतरमेयं जिणुद्दिटुं॥१॥" तत उत्सपिण्यामपि प्रथमतीर्थङ्करो यथोक्तका-1 लमान एव जायते, तथा उत्सर्पिग्यां चतुर्विंशतितमः तीर्थकरः सुषमदुष्पमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु। |जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिकमे च सिध्यति, तत उत्सर्पिण्यामवसर्पिण्यां वा दुष्पमिसुषमासुषमदुष्पमयोरेव तीर्थकृतां जन्म निर्वाणं चेति २। गतिद्वारे प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः है। १ श्रमणो भगवान महावीरः त्रिंशतं वर्षाणि अगारवासमध्ये उषित्वा सातिरेकाणि द्वादश संवत्सराणि छद्मस्थपर्याय पालयित्वा द्वाचत्वारिंशतं वर्षाणि श्रामण्य
| ॥११४॥ पर्यायं पालयिला द्वासप्तति वर्षाणि सर्वायुः पालयित्वा क्षीणे वेदनीयायुर्नामगोत्रे दुष्पमसुषमायाँ बहुव्यतिकान्तायां त्रिषु वर्षेषु अर्धनवसु मासेषु शेषेषु पापायां मध्यमायां यावत् सर्वदुःखप्रहीणः । २ चतुरशीतिवर्षसहस्राणि वर्षाणि सप्तैव पञ्च मासाश्च । वीरमहापद्मयोरन्तरमेतत् जिनोद्दिष्टम् ॥१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org