SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीमलय गिरीया नन्दीवृत्तिः । ॥११६॥ शलभेजा अत्यंगइए नो लभेजा, एवं जहा रयणप्पभापुढविनेरइयस्स एवं जाव सबढ़गदेवे" ३, वेदद्वारे प्रत्युत्पन्ननय | अनन्तरमधिकृत्यापगतवेद एव सिध्यति, तद्भवानुभूतपूर्ववेदापेक्षया तु सर्वेष्वपि वेदेषु, उक्तं च-"अवगयवेओ सिज्झइ, सिद्धकेवलपचुप्पण्णं नयं पडुचा उ । सवेहिवि वेएहि सिज्झइ समईयनयवाया ॥१॥” तीर्थकृतः पुनः स्त्रीवेदे पुरुषवेदे है ज्ञानम् वा, न नपुंसकवेदे ४, तथा तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे च अतीर्थे च सिध्यन्ति ५ लिङ्गद्वारे अन्यलिङ्गे गृहस्थलिङ्गे खलिङ्गे वा, एतच सर्व द्रव्यलिङ्गापेक्षया द्रष्टव्यं, संयमरूपभावलिङ्गापेक्षया तु खलिङ्ग एव, उक्तं च-"लिंगेण अन्नलिंगे गिहत्यलिंगे तहेव य सलिङ्गे । सवेहिं दवलिङ्गे भावेण सलिंग संजमओ ॥१॥" ६, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथाख्यातचारित्रे, तद्भवानुभूतपूर्वचरणापेक्षया तु केचित्सामायि- १५ कसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित् सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, उक्तं च-चरणंमि अहक्खाए पचुप्पन्नण सिज्झइ नएणं । पुवाणंतरचरणे तिचउक्कगपंचगगमेणं ॥१॥” तीर्थकृतः पुनः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एव, बुद्धद्वारे प्रत्येकबुद्धाः १लमेत अरत्येकको नो लमेत. एवं यथा रत्नप्रभापृथ्वीनरयिकस्य एवं यावत् सर्वार्थकदेवाः । २ अपगतवेदः सिध्यति प्रत्युलन नयं प्रतीखैव । सर्वेष्वपि वेदेषु १६॥ सिध्यति समतीतनयवादात् ॥ १॥ ३ लिझेन अन्यलिङ्गे गृहस्थलिले तथैव च खलिङ्गे । सर्वत्र द्रव्यलिने भावेन खलिले संयमतः ॥१॥ ४ चरणे यथाख्याते प्रत्युत्पन्नेन सिध्यति नयेन । पूर्वानन्तरचरणे त्रिचतुष्ककपश्चकगमेन ॥१॥ Jain Education International For Personal & Private Use Only waajanelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy