________________
वलनाणं च अयोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं?, सयोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा-पढमसमयसयोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसयोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च, से तं सजोगीभवत्थकेवलनाणं। से किं तं अयोगिभवत्थकेवलनाणं ?, अयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा-पढमसमयअयोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवलनाणं । (सू. १९) अथ किं तत्केवलज्ञानं ?, सूरिराह-केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-भवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं| च, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भयो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्योऽन्यत्र केवलोत्पादाभावात् , भये तिष्ठन्तीति भवस्थाः 'स्थादिभ्यः क' इति कः प्रत्ययः, तस्य केवलज्ञानं, चशब्दःया खगतानेकभेदसूचकः तथा 'पिधू संराद्धौ' सिध्यति स्म सिद्धः-यो येन गुणेन परिनिष्ठितो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च-"कम्मे सिप्पे य विजाए, | १ कर्मणि शिल्पे च विद्यायां, मन्ने योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षय इति ॥१॥
Jain Education
For Personal & Private Use Only
Jainelibrary.org