SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नयम श्रीमलय- दनेकविध उपयोगः सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जा-18| मनःप गरायानातीत्युच्यते, सामान्यमनोरूपद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूर्णिणकृत्-"अहंवा छउमत्थस्स XI पायम् नन्दीवृत्तिः | एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवइ, जहा एत्थेव ऋजुमइविपुलमईणं उवओगो, अओ विसेस- स.१८ ॥१०९॥ सामन्नत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो" इति । अत्र 'एगविहखओवसमलंभेऽवित्ति सामान्यत | एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद्विविधोपयोगसम्भवो भवतीति, || तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शनरूप उक्तः, पर मार्थतः पुनः सोऽपि ज्ञानमेव, यतः सामान्यरूपमपि .मनोद्रव्याकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रह-या Mणात्मकं च ज्ञानं न दर्शनम् , अत एव सूत्रेऽपि दर्शनं चतुर्विधमेवोक्तं, न पञ्चविधमपि, मनःपर्यायदर्शनस्य परमार्थ-18|२० तोऽसम्भवादिति । तथा तानेव मनस्त्वेन परिणामितान् स्कन्धान् विपुलमतिः अभ्यधिकतरान्-अर्द्धतृतीयाङ्गुल-। प्रमाणभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान् , सा चाधिकतरता देशतोऽपि भवति ततः सर्वासु दिक्षु अधिकतरताप्र-1 ॥१०॥ तिपादनार्थमाह-विपुलतरकान्-प्रभूततरकान् , तथा विशुद्धतरान्-निर्मलतरान् अजुमत्यपेक्षयाऽतीव स्फुटतरप्रका-18/२३ १ अथवा छद्मस्थस्यैकविधक्षयोपशमलामेऽपि विविधोपयोगसंभवो भवति, यथा अत्रैव ऋजुमतिविपुलमयोरुपयोगः, अतो विशेषसामान्यार्थेषु उपयुज्यतो जानाति पश्यतीति भणितं न दोषः। SAUSIES ASSASSIN Jain Education International For Personal & Private Use Only wilmjainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy