SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ समुत्पन्नगमनागमनलब्ध्यतिशयाः ते विद्याचारणाः, जबाचारणास्तु रुचकवरद्वीपं यावद्गन्तुं समर्थाः विद्या- जंघाविद्याचारणा नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छवः तत्र रविकरानपि निश्रीकृत्य गच्छन्ति | चारणाः विद्याचारणास्त्वेवमेव, जवाचारणश्च रुचकवरद्वीपं गच्छन्नेकेनैवोत्पातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन खस्थानं, यदि पुनर्मेरुशिखरं जिगमिषुस्तर्हि एकेनैवोत्पातेन पण्डकवनमधिरोहति, प्रति| निवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन खस्थानमिति, जकाचारणो हि चारित्रातिशयप्रभा-12 |वतो भवति ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति, विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति | द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन खस्थानमायाति, तथा मेरं गच्छन् प्रथमेनोत्पातेन नन्दनवनं 18|गच्छति द्वितीयेन पण्डकवनं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन खस्थानमायाति, विद्याचारणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते. ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानागमनमिति, उक्तं च-"अइसयचरणसमत्था जंघाविजाहि चारणा मणुओ। जंघाहि जाइ पढमो नीसं काउं रविकरेऽवि ॥१॥ एगुप्पाएण गओ रुयगवरंमि उ तओ पडिनियत्तो। बिइएणं नंदिस्सरमिहं तओ एइ तइएणं ॥२॥ पढमेण पंडगवणं बिइउप्पाएण नंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ ॥ ३॥ पढमेण ३ eratene For Personal & Private Use Only www.iainelbrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy