SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-1 पर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारक-15 पर्याप्त्यगिरीया त्वात् , तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्तः स्यात् । धिकारः नन्दीबृत्तिः तत एवं सति व्याकरणसूत्रमित्थं पठेत्–'सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिषु, सर्वासामपि १५ ॥१०५॥ च पर्याप्सीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः । पर्याप्सयो विद्यन्ते येषां ते पर्याप्ता 'अभ्रादिभ्य' इति मत्वर्थीयोप्रत्ययः । ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलाः ते अपर्याप्ताः, ते च द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो नियन्ते न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्यासकाः, तेऽपि नियमादाहारशरीरे-21 तन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते, नार्वाक्, यस्मादागामिभवायुबवा नियन्ते सर्व एव देहिनः, तचाहारशरीरेन्द्रि यपर्याप्तिपर्याप्तानामेव बध्यत इति, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अथ चावश्यं निवर्त- २० शयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, तथा 'सम्मद्दिट्ठी'त्ति सम्यक्-अविपरीता दृष्टिः-जिनप्रणीतवस्तुप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपरीता|8|॥१०५॥ ष्टिर्येषां ते मिथ्यादृष्टयः, सम्यक् च मिथ्या च दृष्टिर्येषां ते सम्यगमिथ्यादृष्टयः, येषामेकस्मिन्नपि च वस्तुनि तत्प-18 हर्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यपरिज्ञानमिथ्याज्ञानाभावतो न सम्यश्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः २४ For Personal & Private Use Only Jan Education nelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy