________________
TURISTUSS
रूपताऽऽपादनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च पोढा, तद्यथा-आहारपर्यासिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिःप्राणा
पर्याप्त्यपानपर्याप्तिः भाषापर्याप्तिः मनःपर्याप्तिश्चेति, तत्र यया बाझमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्या-18
धिकारः प्तिः१,यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमजाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २, यया । धातुरूपतया परिणमितमाहारमिन्द्रियरूपत या परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छ्रासप्रायोग्यवर्गणादलिकमादायोच्छासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः ४, यया तु भाषाप्रायोग्यवर्गणादलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५, यया पुनर्मनोयोग्यवर्गणादलिकमादाय मन-181 |स्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६, एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रियादीनां | संजिनां च चतुःपञ्चषट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमय एव चैता यथायथं सर्वा अपि युगपन्निष्पादयितुमार
भ्यन्ते क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपर्याप्तिः तत इन्द्रियपर्याप्तिरित्यादि, आहादरपयोप्तिश्च प्रथमसमय एव निष्पद्यते, शेषास्तु प्रत्येकमन्तमहन कालेन, अथाहारपयोठि प्रथमसमय एव निष्पद्यते
इति कथमवसीयते ?, उच्यते, इह भगवता आर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-'आहारपजचीए अपजत्तए णं भंते ! किं आहारए अणाहारए वा ?, गोयमा! नो आहारए अणाहारए"त्ति, तत आहार
25551545454545453
RES
१ भाद्वारपर्याप्त्या अपर्याप्तो भदन्त ! किमाहारकोऽनाहारको वा गौतम ! नो आहारकः अनाहारकः ।,
dain Educ
a
tional
For Personal & Private Use Only
www.jalnelibrary.org