SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अन्तर श्रीमलय- गिरीया नन्दीवृत्तिः ॥१०४॥ परिपालयन्ति स्तोकस्नेहकषायतया च ते मृत्वा देवलोकमुपसर्पन्ति, उक्तं च-"अंतरदीवेसु नरा धणुसयअसिया 31 |सया ऊमुइया । पालंति मिहुणधम्म पलस्स असंखभागाउ ॥१॥चउसट्ठी पिढिकरंडयाण मणुआण तेसिमाहारो। द्वीपा: भत्तस्स चउत्थस्स य अणुसीति दिणाणि पालणया ॥२॥" इत्यादि, तिर्यञ्चोऽपि च तत्र व्याघसिंहसपदियो रौद्रभावरहिततया न परस्परं हिस्सहिंसकभावे वर्तन्ते, तत एव तेऽपि देवलोकगामिनो भवन्ति, तेषु च द्वीपेषु शाल्यादीनि धान्यानि विलसात एव समुत्पद्यन्ते, परं न ते मनुष्यादीनां परिभोगाय जायन्ते, तेषु च द्वीपेषु देशमशकयू-18 कामत्कुणादयः शरीरोपद्रवकारिणोऽनिष्टसूचकाश्च चन्द्रसूर्योपरागादयो न भवन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणीया च वर्तत इति । तथा 'संखेजवासाउय'त्ति सङ्ख्येयवर्षायुषः-पू कोट्यादिजीविनः असङ्ख्येयवर्षायुषः-पल्योपमादिजीविनः, तथा 'पजत्तग'त्ति पर्याप्ति:-आहारादिपुद्गलग्रहणपरिण-13 मनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयात्, किमुक्तं भवति १-उत्पत्तिदेशमागतेन ये गृहीता आहारादि ॥१०४॥ पुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जीवस्थाहारादिपुगलानां खलरसादिरूपतया परिणमनहेतुर्यथोदरान्तर्गतानां पुद्ग लविशेषाणामवष्टम्भेनाहारपुद्गलखलरस- २४ SCARSHAN १ अन्तरद्वीपेषु नरा धनुःशताष्टकोच्छूिताः सदा मुदिताः । पालयन्ति मिथुनधर्म पल्लव सासंख्यभागायुषः ॥१॥ चतुष्पष्टिः पृष्ठकरण्डकानां मजुजावां वेशSIमाहार । चतुर्थभक्कादेकोचाशीतिदिनांथ पालनम् ॥२॥ Jain Education International For Personal & Private Use Only Mainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy