________________
मनःपर्यव
ज्ञानं
सू.१७
श्रीमलय- ६ इति प्रकटार्थ अमनुष्याणामुत्पद्यते इति, 'अमनुष्याः' देवादयः तेषामुत्पद्यते ?, एवं भगवता गौतमेन प्रश्ने कृते 3 गिरीया
* सति परमार्हन्त्यमहिम्ना विराजमानस्त्रिलोकीपतिर्भगवान् वर्द्धमानखामी निर्वचनमभिधत्ते-हे गौतम ! सूत्रे दीर्घत्वं नन्दीवृत्तिः
सेर्लोपः सम्बोधने इखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयम् , यथा भो वयस्सा है। ॥१०१॥ इत्यादौ, मनुष्याणामुत्पद्यते नामनुष्याणां, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , अत्राह-ननु गौतमोऽपि चतु-1
IG हंशपर्वधरः साक्षरसन्निपाती सम्भिन्नश्रीताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदंशाय एव,8
उक्तं च–“संखांतीतेऽवि भवे साहइ जं वा परो उ पुच्छेजा। न य णं अणाइसेसी वियाणई एस छउमत्थो॥१॥" ततः किमर्थ पृच्छति ?, उच्यते, शिष्यसम्प्रत्ययार्थ, तथाहि-तमर्थ खशिष्येभ्यः प्ररूप्य तेषां सम्प्रत्ययार्थं तत्समक्षं ? भूयोऽपि भगवन्तं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्पः, ततो न कश्चिदोष इति । पुनरपि गौतम आह-यदि मनुष्याणामुत्पद्यते तर्हि किं सम्मूछिममनुष्याणामुत्पद्यते किंवा गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते ?, तत्र 'मूर्छा मोहसमुच्छाययोः' संमूर्छनं संमूर्छा भावे घञ् प्रत्ययः तेन निवृत्ताः सम्मृच्छिमाः, ते च वान्तादिसमुद्भवाः, तथा । चोक्तं प्रज्ञापनायां-"केहिं णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ?, गोअमा! अंतोमणुस्सखेत्ते पणयालीसाए
१ संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत् । न चानतिशायी विजानीते एष छद्मस्थः॥१॥ २ क भदन्त ! संमूछिममनुष्याः संमूर्च्छन्ति !, गौतम ! अन्तर्मनुष्यक्षेत्रे पञ्चचत्वारिंशति
Bain Education Internasional
For Personal & Private Use Only
worjainelibrary.org