________________
Jain Educ
अपमत्त संजय सम्मद्दिट्ठिपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगन्भवकंतिअमणुस्साणं नो पमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेजवा साउअकम्मभूमि अगन्भवक्कंतिअमणुस्साणं, जइ अपमत्त संजयसम्मद्दिट्टिपज्जत्तगसंखेज्जवासाउअकम्मभूमि अगव्भवकंतिअमणुस्ताणं किं इड्डीपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेज्जवासाउअकम्मभूमि अगन्भवकंतिअमणुस्साणं अणिड्डीपत्तअपमत्तसंजयसम्मद्दिट्टिपज्जत्तसंखिज्जवासाउयकम्मभूमिअगब्भवकंतिअमणुस्साणं ?, गोअमा ! इड्डीपत्तअपमत्तसंजयसम्मद्दिट्टिपज्जत्तग संखेजवा साउअकम्मभूमिअगब्भवकंतिअमणुस्ताणं नो अणिडीपत्तअपमत्तसंजयसम्मद्दिट्टिपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं म णपज्जवनाणं समुपज्जइ ॥ ( सू० १७ )
अथ किं तत् मनःपर्यायज्ञानं ?, एवं शिष्येण प्रश्ने कृते सति ये गौतमप्रश्नभगवन्निर्वचनरूपा मनःपर्यायज्ञानोत्पत्तिविषयस्वामिमार्गणाद्वारेण पूर्वसूत्रालापकान् वितथप्ररूपणाशङ्काव्युदासाय प्रवचनबहुमानिविनेय जनश्रद्धाभिवृद्धये च तदवस्थानेव देववाचकः पठति 'जावइया तिसमयाहारगस्से त्यादिनिर्युक्तिगाथासूत्रमिव, मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थ 'ण' मिति वाक्यालङ्कारे 'भंते त्ति गुर्वामन्त्रणे 'किमिति' परप्रश्ने मनुष्याणामुत्पद्यते
mational
For Personal & Private Use Only
ज्ञानं सू. १७
१०
१२
www.jainelibrary.org