________________
संग्रहावायाबाह्यावधयः गा.५६-५७
श्रीमलय- नन्तभागकल्पान् जानाति पश्यति । तदेवमवधिज्ञानं द्रव्यादिभेदतोऽप्यभिधाय साम्प्रतं सङ्ग्रहगाथामाहगिरीया
ओही भवपञ्चइओ गुणपच्चइओअवण्णिओएसो दुविहो]।तस्स य बहू विगप्पा दव्वे खित्ते अकाले अ५६ नन्दीवृत्तिः
___ एषः अनन्तरोऽवधिर्भवप्रत्ययतो गुणप्रत्ययतश्च 'वर्णिणतो' व्याख्यातः, पाठान्तरं 'वण्णिओ दुविहो'त्ति वर्णिणतो ॥९८॥ 'द्विविधो' द्विप्रकारः, तस्य च भवगुणप्रत्ययतो द्विविधस्यापि बहवो विकल्पा-भेदाः, तद्यथा-द्रव्ये द्रव्यविषयाः
कस्यापि कियद्रव्यविषय इति द्रव्यभेदात् भेदः, तथा क्षेत्रे क्षेत्रविषया अङ्गुलासङ्ख्येयभागादिक्षेत्रभेदात् , काले-कालविषया आवलिकाऽसङ्ख्येयभागादिकालभेदात्, चशब्दाद्भावविषयाश्च कस्यापि कियन्तः पर्याया विषय इति भावभेदाढ़ेदः । तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगन्धरसस्पर्शलक्षणाः पर्याया 'दो पंजवे दुगुणिए सवजहन्नेण पेच्छए ते उ । वन्नाईया चउरो' इति वचनप्रामाण्यात्, मध्यमतोऽनेकसङ्ख्यभेदभिन्ना उत्कर्षतः प्रतिद्रव्यमसङ्ख्येयान् न तु कदाचनाप्यनन्तान् , यत आह भाष्यकृत्-'नाणंते पेच्छइ कयाई' । तदेवमवधिज्ञानमभिधाय साम्प्रतं ये बाबावधयो ये चाबाह्यावधयः तानुपदर्शयति| नेरइय देवतित्थंकरा य ओहिस्सऽबाहिरा हुँति । पासंति सव्वओ खलु सेसा देसेण पासंति
॥ ५७ ॥ से तं ओहिनाणपञ्चक्खं 18 द्वौ पर्यवी द्विगुणिती सर्वजघन्यतया पश्यति तांस्तु वर्णादिकांश्चतुरः। २ नानन्तान् पश्यति कदाचित् ।।
CCESARICORNSARA
९८॥
ICH
Jain Educational onal
For Personal & Private Use Only
alww.jainelibrary.org