________________
६ इति सङ्ख्येयः स च वर्षमात्रोऽपि भवति ततः तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-सङ्ख्येयकालो वर्षस-1 श्रीमलय
मध्यमागिरीया हस्रात्परो वेदितव्यः, तस्मिन् सङ्ख्येये कालेऽवधिगोचरे सति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीप- वधिक्षेत्रनन्दीवृत्तिः समुद्राः तेऽपि सङ्खथेया भवन्ति, अपिशब्दात् महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति ?-सङ्ख्येये काले
कालो. ॥९४॥
वधिना परिच्छिद्यमाने क्षेत्रमप्यत्रत्यप्रज्ञापकापेक्षया सङ्ख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रत्य-18 स्यावधिरुत्पद्यते तर्हि जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथवा बाह्य द्वीपे समुद्रे वा सङ्ख्येययोजनविस्तृते कस्यापि तिरश्चः सञ्जयेयकालविषयोऽवधिरुपद्यते तदा स यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा|| पश्यति, यदि पुनरसङ्खयेययोजनविस्तृते खयम्भूरमणादिके द्वीपे समुद्रे वा सङ्खयेयकाल विषयोऽवधिः कस्याप्युत्प-12 द्यते तदानीं स प्रागुक्तपरिमाणं तस्य द्वीपस्थ समुद्रस्य वा एकदेशं पश्यति इहत्यमनुष्यबाह्यावधिरिव कश्चित् , तथा कालेऽसङ्ख्येये पल्योपमादिलक्षणे अवधेविषये सति तस्यैव सङ्ख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वी-18
पसमुद्राः 'भाज्या' विकल्पनीया भवन्ति, कस्यचिदसङ्ख्येयाः कस्यचित्सङ्ख्येयाः कस्यचिदेकदेश इत्यर्थः, यदा इह मनुष्य-12 अस्थासङ्ख्येयकालविषयोऽवधिरुत्पद्यते तदानीमसङ्ख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनर्वहिपे समुद्रे वा वर्तमानस्य 31॥ ९४
कस्यचित तिरश्चोऽसङ्ख्येयकालविषयोऽवधिरुत्पद्यते तर्हि तस्य सङ्ख्येया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्य सङ्खयेयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ख्येया द्वीपाः, यदा पुनः खयम्भूरमणे द्वीपे समुद्रे वा
Jan Education International
For Personal & Private Use Only
R
anelibrary.org