________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥९२॥
ROSESSMEISHAUSHAAR
|तया सव्वबहुअगणिजीवा” इति, 'निरंतरमिति' क्रियाविशेषणं यावत्परिमाणं क्षेत्रं भृतवन्तः, एतदुक्तं भवति-18
जधन्याद्यनैरन्तर्येण विशिष्टसूचीरचनया यावद् भृतवन्तः, भृतवन्त इति च भूतकालनिर्देशः अजितखामिकाल एव
वधिक्षेत्रप्रायः सर्वबहवोऽनलजीवा अस्यामवसर्पिण्यां सम्भवन्ति स्मेति ख्यापनार्थ, इदं चानन्तरोदितं क्षेत्रमेकदिक्कमपि कालो. भवति तत आह-सर्वदिकं, अनेन सूचीभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, एतावदनन्तरोदितं सर्वबहनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य 'निर्दिष्टः' प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, एतावत क्षेत्रं परमावधेर्भवतीत्यर्थः, किमुक्तं भवति ?-सर्वबहग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिकं भृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, अयमिह सम्प्रदायः-सर्वबह्वमिजीवाः प्रायोऽजितखामितीर्थकृतकाले प्राप्यन्ते, तदारम्भक-11 मनुष्यबाहुल्यसम्भवात् , सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां खबुद्ध्या पोढाऽवस्थानं परिकल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव घनो जीवैः स्वावगाहना दि]भिरिति द्वितीयम् , एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा
॥ ९२॥ अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् , पष्ठस्तु प्रकारः सूत्रादेशः, उक्तं च-"एकेकागासपएसजीवरयणाएँ.३
तत्परिच्छेदसारन्तरं यावत
वात्, सूक्ष्मागोवाया-सर्वबह्वमिती
१ तदा सर्वबद्दग्मिजीवाः॥ २ एकैकाकाशप्रदेशजीवरचनया
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org