SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीमलय गिरीया नन्दीवृत्तिः ॥९१॥ LSOCIOUSERIALSROSS यात् समवसेयम् ॥ ६ ॥" आह-किमिति योजनसहस्रायामो मत्स्यः ? किं वा तस्य तृतीयसमये खदेहदेशे सूक्ष्मप-Bा जघन्याय अधिक्षेत्रनकत्वेनोत्पादः ? किं वा त्रिसमयाहारकत्वं परिगृह्यते ?, उच्यते, इह योजनसहस्रायामो मत्स्यः, स किल त्रिभिः कालो. समयैरात्मानं संक्षिपति महतः प्रयत्नविशेषात् , महाप्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणोऽतीव सुक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वतिस्थूरः त्रिसमयाहारकस्तु योग्यः ततः त्रिसमयाहारकग्रहणं, उक्तं च-मच्छो महल्लकाओ संखेत्तो जो उ तीहिँ समएहिं । स किर पयत्तविसेसेण हसण्हमोगाहणं कुणइ ॥१॥ सण्हयरा सण्हयरो सुहुमो पणओ जहन्नदेहो य । स बहुविसेसविसिट्ठो सहयरो सब | देहेसु ॥ २ ॥ पढमबीएऽतिसण्हो जायइ थूलो चउत्थयाईसुं । तइयसमयंमि जोगो गहिओ तो तिसमयहारो। M॥३॥” अन्ये तु व्याचक्षते-'त्रिसमयाहारकस्येति आयामप्रतरसंहरणे समयदयं तृतीयश्च समयः सूचीसहरणो त्पत्तिदेशागमनविषयः, एवं त्रयः समया विग्रहगत्यभावाचैतेष त्रिष्वपि समयेष्वाहारकः, तत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मपनकजीवो जघन्यावगाहनश्च, ततः तच्छरीरमानं जघन्यमवधेः क्षेत्रं, तचायुक्तं, यतस्त्रिसमया-12 ॥९१॥ ४. १ मत्स्यो महाकायः संक्षिप्तो यस्तु निभिः समयैः । स किल प्रयत्न विशेषेण वक्ष्णामवगाहनां करोति ॥१॥ श्लक्ष्णतरात् लक्ष्यतरः सूक्ष्मः पनको जघन्य देहश्च ।। स बहुविशेषविशिष्टः लक्ष्णतरः सर्वदेहेषु ॥ २ ॥ प्रथमद्वितीययोरतिश्लक्ष्णो जायते स्थूलश्चतुर्थादिषु । तृतीयसमये योग्यो गृहीतस्ततस्त्रिसमयाहारकः ॥ ३ ॥ ||२४ dain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy