________________
चम्मवणद्धविच्छिन्नवलंयरूवा य झलरिया || २ || उद्धायओ मुहंगो हेट्ठा रुंदो तहोवरिं तणुओ । पुप्फसिहावलिरइया चंगेरि पुप्फचंगेरी ॥ ३ ॥ जवनालउत्ति भन्नइ उभो सरकंचुओ कुमारीए" इति । तिर्यग्मनुष्याणां चावधिर्नानासंस्थानसंस्थितो यथा स्वयम्भूरमणोदधौ मत्स्याः, अपि च-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं, तिर्यग्मनुध्यावधौ तु तदपि भवति, उक्तं च - " नांणागारो तिरियमणुपसु मच्छा सयंभुरमणोव । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥ १ ॥” तथा भवनपतिव्यन्तराणामूर्द्ध प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यगू, विचित्रो नरतिरश्चाम्, आह च- 'भवणवइवंतराणं उहुं बहुगो अहो य सेसाणं । नारगजोइसियाणं तिरियं ओलिओ चिंत्तो ॥ १ ॥ ' तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह - 'से तं अणुगामियं ॥' सम्प्रत्यनानुगामिकं शिष्यः पृच्छन्नाह -
से किं तं अणाणुगामिअं ओहिनाणं ?, अणाणुगामिअं ओहिनाणं से जहानामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइट्टाणस्स परिपेरं तेहिं २ परिघोलेमाणे २ तमेव जोइट्ठाणं
१ चर्मावनद्धविस्तीर्णवलयरूपा च शहरी ॥ २ ॥ ऊर्ध्वयतो मृदङ्गोऽधस्ताद्विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता चङ्गेरी पुष्पचरी ॥ ३ ॥ यवनालक इति भण्यते ऊर्धः सरकछुकः कुमार्याः । + वादित्रविशेषः + विस्तीर्ण + वलयाकारमपि + ऊर्ध्वायतः + वैमानिकानां + औदारिको नरतिरक्षां + चित्रोऽव धिरित्यर्थः । २ नानाकारस्तिर्यग्मनुष्येषु मत्स्याः स्वयम्भूरमण इव । तत्र वलयं निषिद्धं तस्य पुनस्तदपि भवेत् ॥ १ ॥ ३ भवनपति व्यन्तराष्यामूर्ध्व बहुकोऽधव शेषाणां । नारकज्योतिष्काणां तिर्यक् औदारिकश्चित्रः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
अनानुगामिकोऽवधिः.
सू. ११
५
www.jainelibrary.org