SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, मृदङ्गो-वाद्यविशेषः, स चाधस्ताद्विस्तीर्ण नारकासु गिरीया उपरि च तनुकः सुप्रतीतः, अवेयकदेवानां प्रथितपुष्पसशिखाकभृतचङ्गेरीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां रादीनामनन्दीवृत्तिः कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, उक्तं च-नेरइयाणं भंते ! ओही किंसंठाणसंठिए पण्णत्ते ?, ॥८८॥ 18| गोयमा ! तप्पागारसंठाणसंठिए पण्णत्ते, असुरकुमाराणं पुच्छा, गोमा ! पल्लगसंठाणसंठिए पण्णत्ते, एवं जाव है। थणियकुमाराणं, वाणमंतराणं पुच्छा, गोयमा ! पडहसंठाणसंठिए पण्णत्ते, जोइसिआणं पुच्छा, गोअमा! झल्लरीसंठाणसंठिए पण्णत्ते, सोहम्मदेवाणं पुच्छा, गोमा ! मुइंगसंठाणसंठिए पण्णत्ते, एवं जाव अत्यदेवाणं, गेवेजगदेवाणं पुच्छा, गोअमा! पुप्फचंगेरीसंठाणसंठिए पण्णत्ते, अणुत्तरोववाइयदेवाणं पुच्छा, गोअमा! जवनालगसंठाणसंठिए पन्नत्ते" । तप्राकारादीनां च व्याख्यानमिदं भाष्यकृदाह-"तप्पेणं समागारो ओही नेओ स चाययत्तंसो । उद्घाययो उ पल्लो उवरिं च स किंचि संखेत्तो ॥१॥ नचायओ समोऽविय पडहो हेटोवरिं पईएसो १९ MARCCAMECORRECALCOMEGRESS १ नैरयिकाणां भदन्त ! अवधिः किं संस्थानसंस्थितः प्रज्ञप्तः, गौतम ! तप्राकार संस्थानसंस्थितः प्राप्तः । असुरकुमाराणां पृच्छा, गौतम | पल्यकसंस्थानसंस्थितः18 प्रज्ञप्तः, एवं यावत्स्त नितकुमाराणां । व्यन्तराणां पृच्छा, गौतम ! पटहसंस्थान संस्थितः प्रज्ञप्तः । ज्योतिष्काणां पृच्छा, गौतम | झालरी संस्थानसंस्थितः प्रज्ञप्तः । | सौधर्मदेवानां पृच्छा, गौतम ! मृदङ्गसंस्थानसंस्थितः प्रज्ञप्तः, एवं यावदच्युतदेवानां, अवेयकदेवानां पृच्छा, गौतम! पुष्पचोरीसंस्थानसंस्थितः प्रज्ञप्तः । अनुत्तरोपपातिकदेवानां पृच्छा, गौतम ! यवनालकमंस्थानसंस्थितः प्रज्ञप्तः। २ तमा कारेण समाकारोऽवधियः सचायतश्यन्नः । अायतस्तु पल्य उपरि च स | किश्चित् संक्षिप्तः॥१॥ नात्यायतः समोऽपि च पटहोऽधस्तन उपरि च प्रतीत एषः Jain Education n ai For Personal & Private Use Only A alnelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy