________________
नारकासुरादीनामधिः
पुढवीए हेडिल्ले चरिमंते, आणयपाणयआरणअचुयदेवा अहे पंचमाए धूमप्पभाए पुढवीए हेटिले चरिमन्ते, हेटिममज्झिमगेवेजगदेवा अहे जाव छट्ठीए तमाए पुढवीए हेटिले चरिमंते, उवरिमगेवेजगदेवा णं भंते! | केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा! जहन्नेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं अहे सत्तमाए पुढवीए हेहिले चरिमंते, तिरियं जाव असंखेजदीवसमुद्दे, उडे जाव सगाई विमाणाई ओहिणा जाणंति पासंति । अणुत्तरोववाइया णं देवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा ! संमिन्नं लोगनालिं जाणंति पासंति"। सम्प्रति नारकादीनामेवावधेः संस्थानं चिन्यते,-तत्र नारकाणामवधिः तप्राकारः, तप्रो नाम काष्ठस|मुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स चायतख्यनश्च भवति, तदाकारोऽवधि रकाणां, भवनपतीनां सर्वेषामपि पलकसंस्थानसंस्थितः पल्लको नाम लाटदेशे धान्याधारविशेषः, स चोर्दायत उपरि च किञ्चिसंक्षिप्तः, व्यन्तराणां पटहसंस्थानसंस्थितः, पटहः-आतोद्यविशेषः, स च किञ्चिदायतः, उपर्यधश्च समप्रमाणः, ज्योतिष्कदेवानां झल्लरीसंस्थानसंस्थितः, झलरी-चावनद्धविस्तीर्णवलयाकारा आतोद्यविशेषरूपा देशविशेष
१ पृथ्व्या अधस्तनश्चरमान्तः, आनतप्राणतारणाच्युतदेवा अधः पञ्चम्या धूमप्रभायाः पृथ्च्या अधस्तनश्चरमान्तः, अधस्तनमध्यमवेयकदेवा यावत् षवास्तमःपृथ्व्या अधस्तनश्वरमान्तः, उपरितनौवेयकदेवा भदन्त ! कियत् क्षेत्रं अवधिना जानन्ति पश्यन्ति ? गौतम! जघन्येनाकुलस्यासंख्येयभागं उत्कृष्टेन अधः सप्तम्याः | पृथ्व्या अधस्तनश्चरमान्तः, तिर्यग् यावत् असंख्येयान् द्वीपसमुद्रान् , ऊर्च यावत् खकानि विमानानि अवधिना जानन्ति पश्यन्ति । अनुत्तरोपपातिका देवा भदन्त ! कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति ?, गौतम ! संभिन्नां लोकनाडिकां जानन्ति पश्यन्ति
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org