________________
121
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ८६ ॥
जाणंति पासंति, पंकप्पभापुढ विनेरइया णं पुच्छा, गोयमा ! जहन्त्रेणं दोन्नि गाउझ्याई उकोसेणं अडाइज्जाई गाउयाई जाणंति पासंति, धूमप्पभापुढविनेरइया णं पुच्छा, गोअमा ! जहन्त्रेणं दिवडुं गाउयं उक्कोसेणं दो गाऊआईं जाणंति पासंति, तमापुढविनेरइया णं पुच्छा, गोअमा ! जहन्नेणं गाउयं उक्कोसेणं दिवङ्कं गाउयं जाणंति पासंति, अहे सत्तमपुढविनेरइया णं भंते! पुच्छा, गोयमा ! जहन्नेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पासंति । असुरकुमाराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविंशतियोजनानि जानन्ति पश्यन्ति उत्कर्षतोऽसङ्ख्येयान् द्वीपसमुद्रान्, नागकुमारादयः पुनः सर्वेऽपि स्तनितकुमारपर्यन्ता जघन्यतः पञ्चविंशतिं योजनानि जानन्ति पश्यन्ति उत्कर्षतः सङ्ख्येयान् द्वीपसमुद्रान् एवं व्यन्तरा अपि तथा चोक्तम्- 'असुंर कुमारा णं भंते! ओहिणा केवइयं खेत्तं जाणंति पासंति ?, गोअमा ! जहन्नेणं पणवीसं जोयणाई उक्कोसेणं असजदीवस मुद्दे ओहिणा जाणंति पासंति, नागकुमारा 'पुच्छा, गोअमा ! जहन्नेणं पणवीसं जोयणाई उक्कोसेणं संखेज्जदीवस मुद्दे जाणंति पासंति, एवं जाव थणिय
ன்
Jain Education International
नारकासुरादीनाम
वधिः.
For Personal & Private Use Only
१५
१ जानन्ति पश्यन्ति । पङ्कप्रभा पृथ्वीनैरयिकाः पृच्छा, गौतम ! जघन्येन द्वे गव्यूते उत्कृष्टेनार्धतृतीयानि गव्यूतानि जानन्ति पश्यन्ति । धूमप्रभापृथ्वी नैरथिकाः पृच्छा, गौतम ! जघन्येन साधेगव्यूतं उत्कृष्टेन द्वे गव्यूते जानन्ति पश्यन्ति । तमः प्रभा पृथ्वी नैरयिकाः पृच्छा, गौतम ! जघन्येन गव्यूतं उत्कृष्टेन सार्धगव्यूतं जानन्ति पश्यन्ति । अधःसप्तमपृथ्वीनैरयिकाः भदन्त ! पृच्छा, गौतम ! जघन्येनार्धगव्यूतं उत्कृष्टेन गव्यूतं जानन्ति पश्यन्ति । २ असुरकुमारा भदन्त ! अवधिना ॥ ८६ ॥ कियत् क्षेत्रं जानन्ति पश्यन्ति ?, गौतम । जघन्येन पञ्चविंशतिं योजनानि उत्कृष्टतोऽसंख्येयान् द्वीपसमुदान् अवधिना जानन्ति पश्यन्ति । नागकुमाराः पृच्छा, गौतम । जघन्येन पञ्चविंशति योजनानि उत्कृष्टेन संख्येयान् द्वीपसमुदान् जानन्ति पश्यन्ति । एवं यावत् स्तनित
२०
www.jainelibrary.org