________________
RA
पश्यन्तीति?, उच्यते, इह तिर्यग्मनुष्या अनियतपरिमाणावधयः, तथाहि-केचिदनुलासङ्खयेयभाङ्गं केचिदमुलं केचि- नारकासुद्वितस्तिं यावत्केचित् सङ्खयेयानि योजनानि केचिदसङ्ख्येयानि, मनुष्यास्तु केचित् परिपूर्ण लोकं, केचिदलोकेऽपि लोक- रादीनाम
वधिः . मात्राणि असंख्येयानि खण्डानि, ये तु देवनारकास्ते प्रतिनियतावधिपरिमाणाः ततः तेषां प्रतिनियतं क्षेत्रपरिमाणमुच्यते-तत्र रत्नप्रभानारका जघन्यतोऽर्द्धचतुर्थानि गव्यूतानि क्षेत्रमवधिज्ञानतः पश्यन्ति, उत्कर्षतश्चत्वारि गव्यूतानि । /१, शकरप्रभानारका जघन्यतस्त्रीणि गव्यूतानि उत्कर्षतोऽर्द्धचतुर्थानि २, वालुकप्रभानारका जघन्यतोऽर्द्धतृतीयानि 214
गव्यूतानि उत्कर्षतस्त्रीणि गव्यूतानि ३, पङ्कप्रभानारका जघन्यतो द्वे गव्यूते, उत्कर्षतोऽर्द्धतृतीयानि ४, धूमप्रभानारका जघन्यतोऽर्हाधिकं गव्यूतमुत्कर्षतो द्वे गव्यूते ५, तमःप्रभानारका जघन्येनैकं गव्यूतमुत्कर्षतः सार्धं गव्यूतं ६, तमतमः-
11 प्रभानारका जघन्यतोऽर्द्धगव्यूतमुत्कर्षतो गव्यूतं, तथा चोक्तं प्रज्ञापनायां-"रयणप्पभापुढविनेरइया णं भंते ! केव-18 इयं खेत्तं ओहिणा जाणंति पासंति ?, गोअमा! जहन्नेणं अछुट्टाई गाउयाइं जाणंति पासंति उक्कोसेणं चत्तारि गाउआई
जाणंति पासंति, सक्करप्पभापुढविनेरइया णं पुच्छा, गोयमा ! जहन्नेणं तिन्नि गाउयाई उक्कोसेणं अदुवाइं गाउयाई १० 18 जाणंति पासंति, वालुयप्पभापुढविनेरइया णं पुच्छा, गोमा! जहन्नेणं अड्डाइजाई गाउआई उक्कोसेणं तिन्नि गाउआई|
१रमप्रभापृथ्वीनैरयिका भदन्त ! कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति !, गौतम ! जघन्येनाध्युष्टानि गब्यूतानि जानन्ति पश्यन्ति उत्कृष्टतश्चत्वारि गब्यूतानि जानन्ति पश्यन्ति । शर्करप्रभापृथ्वीनैरयिकाः पृच्छा, गौतम ! जघन्येन त्रीणि गव्यूतानि उत्कृष्टेनाध्युष्टानि गब्यूतानि जानन्ति पश्यन्ति । वालुकापृथ्वीनैरयिकाः पृच्छा, गौतम । जघन्येनार्धतृतीयानि गम्यूतानि उत्कृष्टेन श्रीणि गव्यूतानि
505
Jan Educ
ational
For Personal & Private Use Only
O
n
library.org