________________
श्रीमलय- सवायप्पएसेसु सन्चेसु का विसुद्धिफडेगसु" इति, अत्र 'सवायप्पएसेसु' इत्यादिस्तृ(त्यत्र तृतीयार्थे सप्तमी, नारकासुगिरीया || भवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः खप्राकृतलक्षणे-'व्यत्ययोऽप्यासा'मित्यत्र सूत्रे, तृतीयार्थे सप्तमी|
रादीनामनन्दावृत्तिःलाया-तिम तेस अलंकिया पहवि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञाता,
वधिः ॥८५॥ शेषं तथैव । अथ किमवधिज्ञानं केपामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चा-११५
मन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं, तथा चोक्तं प्रज्ञापनायां-"नेरैइयाणं भंते ! किं देसोही संघोही ?, गोयमा ! नो देसोही सबोही, एवं जाव थणियकुमाराणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोमा ! देसोही || न सबोही। मणुस्साणं पुच्छा, गोयमा ! देसोहीवि सबोहीवि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं"| वक्ष्यति च-"नेरइय देव तित्थंकरा य ओहिस्सऽबाहिरा होंति । पासंति सवओ खल सेसा देसेण पासंति ॥१॥" |देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभववर्ति, भवप्रत्ययत्वात्तस्य, तीर्थकतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्ती | तस्य व्यवच्छेदात्, ननु सङ्खयेयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्त, तत्र के जीवाः कति योजनानि
SAUSASSASSIS
१ सर्वात्मप्रदेशे; सर्वैर्वा विशुद्धिस्पर्धकैः । २ त्रिभिस्तैरलङ्कृता पृथ्वी। ३ नैरयिकाणां भदन्त ! कि देशावधिः सर्वावधिः?, गौतम ! न देशावधिः सर्वावधिः, एवं यावत्स्तनितकुमाराणां । पश्चेन्द्रियतिर्यग्योनिजानां पृच्छा, गौतम ! देशावधिः न सर्वावधिः, मनुष्याणां पृच्छा, गौतम! देशावधिरपि सर्वावधिरपि । व्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकाणां । ४ सर्वोऽवधिर्भवति सर्वावधिर्भवति । ५ नैरयिका देवास्तीर्थकराव अवधेरयाझा भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥१॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org