SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अंतगयस्स मज्झगयस्स य को पइविसेसो ?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव सं अन्तगतमखिज्जाणि वा असंखेज्जाणि वा जोअणाई जाणइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं ध्यगतावधी .. . सू.१० मग्गओ चेव संखिजाणि वा असंखिज्जाणि वा जोयणाइं जाणइ पासइ, पासओ अंतगएणं ही पासओ चेव संखिजाणि वा असंखिजाणि वा जोअणाई जाणइ पासइ, मज्झगएणं ओहि-|| नाणेणं सव्वओ समंता संखिज्जाणि वा असंखिज्जाणि वा जोअणाई जाणइ पासइ, से तं ५ अणुगामि ओहिनाणं ॥ (सू. १०) अन्तमतस्य मध्यगतस्य च परस्परं का प्रतिविशेषः ?-प्रतिनियतो विशेषः १, सूरिराह-पुरतोऽन्तगतेनावधिज्ञानेन 21 18 पुरत एव-अग्रत एव सङ्ख्येयानि-एकादीनि शीर्षप्रहेलिकापर्यन्तानि असङ्खयेयानि वा योजनानि, एतावत्सु योजने प्ववगाढं द्रव्यमित्यर्थः, जानाति पश्यति, ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतोऽन्तगतस्य शेषावधिज्ञानेभ्यो भेदः, एवं शेषाणामपि परस्परं भावनीयः, नवरं 'सबओ समंता' इति सर्वतः-सर्वासु दिग्विदिक्ष समन्तात्-सर्वैरेवात्मप्रदेशैः सर्वेवा विशुद्धस्पर्द्धकैः, उक्तं च चूण्ो–“सर्वउत्ति सवासु दिसिविदिसासु, समंता इति १ सर्वत इति सर्वासु दिग्विदिक्षु समन्तादिति १ Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy