SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ C memRIMARTIME श्रीमलय- नेयः, पात्रमायान्ति सम्पदः ॥ १॥" अगारं-गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, अनुगामुगिरीया तस्य, प्रशस्तेष्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण क्षयो- कादिभेदाः नन्दीवृत्तिः पशमभावतोऽवधिज्ञानमुपजायते । मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि | ॥८१॥ रसस्पर्द्धकानि देशघातीनि भवन्ति, तथाखाभाव्यात, तच्च तथाखाभाव्यं बन्धकाले तथारूपाणामेव तेषां| विन्धनात् , ततो मनःपर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं, मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृ-21 तीनां पुनः सर्वघातीनि रसस्पर्द्धकानि येन तेन चाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्द्धकानि भवन्ति, तेषां तथाखाभाव्यात् , ततो मत्यावरणादीनां सदैव देशघातिनामेव रसस्पर्द्धकानामुदयः, सदैव च क्षयोपशमः, २० उक्तं च पञ्चसङ्ग्रहमूलटीकायां- मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेवो-18 दयः, ततस्तासां सदैवौदयिकक्षायौपशमिको भावाविति कृतं प्रसङ्गेन ॥ __ 'तद्' अवधिज्ञानं 'समासतः' संक्षेपेण षडिधं' षट्प्रकारं प्रज्ञप्तम् , तद्यथा-'आनुगामिक'मित्यादि, तत्र गच्छन्तं पुरुषम् आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकं, स्वार्थे कः प्रत्ययः,अथवा अनुगमः प्रयोजन यस्य तदानुगामिकं, यल्लोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं ॥१॥ अनानुगामिकं शृङ्खलाप्रतिवद्धप्रदीप इव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं, उक्तं च-"अणु१ आनुगामिकोऽनुगच्छ,ते गच्छन्तं लोचनं यथा पुरुषम् । इतरस्तु नानुगच्छति स्थितप्रदीप इव गच्छन्तम् ॥१॥ AREERRIGARMER Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy