SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सर्वघातिनां देशवा तिता. १५ श्रीमलय मिच्छादसणलद्धी खओवसमिया सामाइयलद्धी खओवसमिया छेओवट्ठाणलद्धी, एवं परिहारविसुद्धियलद्धी सुहमसंगिरीया परायलद्धी खओवसमिया चरित्ताचरित्तलद्धी" इति । अन्यत्रापि उक्तं-"मिच्छतं जमुइन्नं तं खीणं अणुइयं च उवसंतं । नन्दीवृत्तिः हामीसीभावपरिणयं वेइजंतं खओवसमं ॥१॥" तथा-"क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कपायांस्तान् । स ततो ॥८ ॥ येन भवेत् तस्य विरमणे बुद्धिरल्पाल्पा ॥१॥छेदोपस्थाप्यं वा व्रतं सामायिक चरित्रं वा । स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् ॥ २॥" क्षयोपशमश्च भवति विपाकोदयनिरोधे, ततोऽवसीयते-भवन्ति मिथ्यात्वाप्रत्याख्यानप्रत्याख्यानावरणादीनां सर्वघातिप्रकृतीनां सर्वघातीनि रसस्पर्द्धकान्यध्यवसायविशेषतो विपाकोदयाभावयुक्तानीति कृतं प्रसङ्गेन । तत्रावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसायभावतः सर्वघातिषु रसस्पर्द्धकेषु देशघातिरूपतया है परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु उदयावलिकामाप्तस्यांशस्य क्षयेऽनुदीर्णस्य चोपशमे. विपाकोदयविष्कम्भरूपे जीवस्यावध्यादयो गुणाः प्रादुष्प्यन्ति, उक्तं च-"निहिएसु सवाईरसेसु फडेसु देसघा४. ईणं । जीवस्स गुणा जायन्ति ओहिमणचक्खुमाईया ॥१॥" अत्र 'निहितेष'ति देशघातिरसस्पर्द्धकतया व्यवस्था पितेषु, शेष सुगम, सर्वघातीनि च रसम्पर्द्धकानि अवधिज्ञानावरणीयस्य देशघातिरसस्पर्द्धकतया परिणमयति, क| मिथ्यादर्शनलब्धिः क्षायोपशमिकी सामायिकलब्धिः क्षायोपशमिकी छेदोपस्थापनलब्धिः एवं परिहारविशुद्धिकलब्धिः सूक्ष्मसंपरायलब्धिः क्षायोपशमिकी चारित्राचारित्रलब्धिः॥ १ मिथ्यात्वं यदुद्दीण तत् क्षीणं अनुकीर्ण चोपशान्तम् । मिश्रोभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥१॥ २ निहितेषु सर्वघातिरसेषु स्पर्द्धकेषु देशघातिषु । जीवस्य गुणा जायन्ते अवधिमनश्चक्षुरादिकाः ॥ १॥ PESOSSASSASSA ॥८ ॥ dain Education Themational For Personal & Private Use Only www.iainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy