________________
Jain Ed
4
दयभावतः तेषां क्षयोपशमासम्भवाद्, अथ च मतिज्ञानादिवलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोषचैवस्वतमुखोपनिपातित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्द्धकानां, | देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिवादरसम्परायाद्धायां ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते ततोऽवश्यमेतदुररी कर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथ यथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसाय विशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरण केवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते ?, उच्यते, तथाखाभान्यात्, तथाहि - तथारूपा एव ते पुद्गलाः केवलज्ञान केवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयनिरोधसम्भवः, शेषाणां तु सर्वघातिप्रकृतीनां रसस्पर्द्धकानि भवन्त्येवाध्यवसायविशेषतो विपाकोदयविष्कम्भभाञ्जि, तथाखाभाव्याद् एतच्चावसीयते तथाकार्यदर्शनात् तथाहि - सम्यक्त्वसम्यगूमिथ्यात्व देशविरति सामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्म सम्पराय संयमाः क्षायोपशमिका उपवर्ण्यन्ते, यत उक्तं - " खओवसमिया सम्मदंसणलद्धी खओवसमिया सम्मा
१ क्षायोपशमिकी सम्यग्दर्शनलब्धिः क्षायोपशमिकी सम्य ।
ternational
For Personal & Private Use Only
देशघात्यु - | दये क्षयोपशमभावः.
१०
१३
www.jainelibrary.org