SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥७९॥ GROSSESSOAS मलो अ॥१॥" अघातिनीनां तु रसस्पर्धकानि खरूपेण न सर्वघातीनि नापि देशघातीनि, केवलं सर्वघातिरस- क्षयोपशस्पर्द्धकसङ्घर्षतः सर्वघातिरससदृशानि भवन्ति, यथा खयमचौरा अपि चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च-18 मप्रक्रिया. “जाण न विसओ घाइत्तणमि ताणंपि सव्वघाइरसो । जायइ घाइसगासेण चोरया वेहऽचोराणं ॥१॥" तदेवमुक्तानि है सर्वघातीनि देशघातीनि च रसस्पर्धकानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते-तत्र देशघातिनीनां मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघात स्वाभाव्यात् , कथमेतदवसेयमिति चेत् ?, उच्यते, इह यदि वन्धत एव देशघातीनि रसस्पर्धकानि भवेयुर्नाध्यवसायवि-18| शेषतः तथापरिणमनेनापि तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, तथाहि-मत्यादीनि ज्ञानानि क्षायोपश- २० मिकाणि, यदुक्तमनुयोगद्वारेषु-"खेओवसमिया आभिणिबोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्धी” इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्धकानामुदये भवति, न सर्वघातिनां, देशघातीनि च रसस्पर्द्धकानि बन्धमधिकृत्यानिवृत्तिवादरसम्परायोद्धायाः सङ्ख्येयेषु भागेषु गतेषु सत्सु तत ऊर्दू प्राप्यन्ते, ततस्तस्या अवस्थाया अर्वाक् सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्धकविपाको-R १ यासां न विषयो घातित्वे तासामपि सर्वघाती रसः । जायते घातिसंसर्गात् चौरतेवेहाचौराणाम् ॥१॥ २क्षायोपशमिकी आमिनियोधिकज्ञानलब्धिः क्षायोपशमिकी श्रुतज्ञानलब्धिः क्षायोपशमिकी अवविज्ञानलब्धिः । ॥७९॥ Jain Education intentional For Personal & Private Use Only P lainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy