SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ | देशसर्व RECAUSAMM घातिस्पधकानि. म्भवः, सप्तदशानां तु प्रकृतीनां तदा बन्धसम्भवादेकस्थानको रसबन्धः प्राप्यते, उक्तं च-"आवरणमसवग्धं पुंसंजलणंतरायपयडीओ। चउठाणपरिणयाओ दुतिचउठाणाउ सेसाओ ॥१॥" अत्र 'चउठाणपरिणयाउ'त्ति एकस्थानकपरिणता द्विस्थानकपरिणताः त्रिस्थानकपरिणताश्चतुःस्थानकपरिणताश्चेत्यर्थः, शेषं सुगमं, ततः सप्तदशप्रकृतीनामकस्थानकरसबन्धसम्भवात् तदपेक्षयाऽशुभप्रकृतीनामकस्थानकरसबन्धादारभ्य योजना कृता, सर्वघातीनि च रसस्पर्द्धकानि सकलमपि खघायं ज्ञानादिगुणमुपनन्ति, तानि च स्वरूपेण ताम्रभाजनवनिश्छिद्राणि घृतमिवातिशदायेन स्निग्धानि द्राक्षेव तनुप्रदेशोपचितानि स्फटिकाभ्रकहारवचातीव निर्मलानि, उक्तं च-"जो घाएइ सविसयं सयलं सो होइ सघाइरसो । सो निच्छिद्दो निद्धो तणुओ फलिहब्भहरविमलो ॥१॥” यानि च देशघातीनि रसस्पर्द्धकानि तानि स्वघात्यं ज्ञानादिगुणं देशतो नन्ति, तदुदयेऽवश्यं क्षयोपशमसम्भवात् , तानि च खरूपेणानेकविधविवरसङ्घ-18 लानि, तथाहि-कानिचित्कट इवातिस्थूरच्छिद्रशतसङ्कला नि, कानिचित् कम्बल इव मध्यमविवरशतसङ्कुलानि, कानिचित्पुनरतिसूक्ष्मविवरसङ्घलानि, यथा वासांसि, तथा तानि देशघातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च, उक्तं च-"देसै विघाइत्तणओ इयरो कडकंबलंसुसंकासो। विविहच्छिद्दहभरिओ अप्पसिणेहो अवि ONLINECRACC यो घातयति खविषयं सकलं स भव ते सर्वघाती रसः । स निश्छिः स्निग्धस्तनकः स्फटिकाभ्रहारविमलः ॥१॥२ देश विधा तित्वात् इतरः कटकम्बलांशुसंकाशः । विविधच्छिद्रौषभृत् अल्पस्नेहोऽविमलश्च ॥ १॥ ३ बहुछिद्दभरि ओ प्र. dan Edd e mnational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy