SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५ श्रीमलय दतमानस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतः, तस्यामवस्थायां तद्गतरसस्थानकचिन्तायामपि नरकगतिप्रायोग्य पुण्ये एकगिरीया बनतोऽतिसङ्क्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो वन्धमायान्ति, तासामपि स्वभावतो द्विस्थानकरसस्यैव बन्धो , स्थानकरनन्दीवृत्तिकस्थानस्य, ततः शुभप्रकृतीनां व्यत्यासयोजना द्विस्थानकरसबन्धादारभ्य कर्त्तव्या, अथाशुभप्रकृतीनामेकस्थान-|| साभाव. ॥ ७८॥ कस्यापि रसस्य बन्धो भवतीति कथमवसेयम् ?, उच्यते, इह द्विधा घातिन्योऽशुभप्रकृतयः, तद्यथा-सर्वघातिन्यो दे-14 शघातिन्यश्च, तत्र याः सर्वघातिन्यः तासां जघन्यपदेऽपि द्विस्थानक एव रसो बन्धमायाति, नैकस्थानकः, तथाखाभाव्यात् , तथाहि-क्षपकश्रेण्यारोहेऽपि सूक्ष्मसम्परायगुणस्थानकचरमसमयेऽपि वर्तमानस्य केवलज्ञानावरणके-12 वलदर्शनावरणयोः रसबन्धो द्विस्थानक एवेति, नैकस्थानकः, यास्तु देशघातिन्यः तासां श्रेण्यारोहाभाये बन्धमाग-181 २० तानां नियमात् सर्वघातिनमेव रसं बभाति, यत उक्तं कर्मप्रकृती-"असेढिगा य बंधति उ सबघाईणि" सर्वघाती|| |च रसो जघन्यपदेऽपि द्विस्थानको 'दुढाणियाणि मीसाणि देसघाईणि सेसाणी तिवचनात् , ततो न श्रेण्यारोहाभावे | तासामेकस्थानकरसबन्धसम्भवः, श्रेण्यारोहे त्वनिवृत्तिवादरसम्परायगुणस्थानकाद्धायाः सङ्खयेयेषु भागेषु गतेषु सत्सु | तत ऊद्धेमेकस्थानकरसवन्धसम्भवः, तदानीं च ज्ञानावरणचतुष्टयदर्शनावरणत्रयपुरुषवेदान्तरायपञ्चकसञ्जवलनचतुष्ट-IX॥ ८ ॥ यरूपाः सप्तदश प्रकृतीयंतिरिच्य शेषा बन्धमेव नायान्ति, तद्वन्धहेतुव्यवच्छेदात् , ततो न तासामेकस्थानकरसबन्धस १ मणिकाध बान्ति तु सर्वघातीनि । २ द्विस्थानकानि मिश्राणि देशपातीनि शेषाणि । Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy