SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-18 से किं तं नोइंदिअपच्चक्खं ?, नोइंदियपञ्चक्खं तिविहं पण्णत्तं, तंजहा-ओहिनाणपञ्चक्खं मणप- | नोइन्द्रियगिरीया जवणाणपञ्चक्खं केवलनाणपञ्चक्खं (सू०.५) से 'किं तं ओहिनाणपञ्चक्खं ?, ओहिनाणपञ्चक्खं प्रत्यक्षभेदाः नन्दीवृत्तिः | अवधिमेदौ दुविहं पण्णत्तं, तंजहा-भवपञ्चइअं च खओवसमिअं च (सू०६) से किं तं भवपच्चइअं?, २ दुण्हं, भव. भेदो ॥७६ ॥ तंजहा-देवाण य नेरइआण य । (सू०७) से किं तं खओवसमिअं?, खओवसमिअं दुण्हं, तंजहा-2 क्षायो.मेदौ मणूसाण य पंचेंदिअतिरिक्खजोणिआण य,-को हेऊ खाओवसमियं ?, खओवसमियं तयावर-2 |णिजाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुपजइ (सू०८) || अथ किं तन्नोइन्द्रियप्रत्यक्षं ?, नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञस, तद्यथा-अवधिज्ञानप्रत्यक्षमित्यादि ॥ अथ किं तदव-18| दूधिज्ञानप्रत्यक्षं ?, २ द्विविधं प्रज्ञप्तं, तद्यथा-भवप्रत्ययं च क्षायोपशमिकं च, तत्र भवन्ति कर्मवशवर्तिनःप्राणिनो-II |ऽस्मिन्निति भवो-नारकादिजन्म ‘पुनाम्नी'ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, प्रत्य-81 यशब्दश्चेह कारणपर्यायः, वर्तते च प्रत्ययशब्दः कारणत्वे, यत उक्तम्-'प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्चये | चशब्दः खगतदेवनारकाश्रितभेदद्वयसूचकः, तौ च द्वौ भेदौ अनन्तरमेव वक्ष्यति । तथा क्षयश्चोपशमश्च क्षयोपशमौ8 ताभ्यां निवृत्त क्षायोपशमिकं, चशब्दः खगतानेकभेदसूचकः, तत्र यद्येषां भवति तत्तेषामुपदर्शयति-'दोण्ह'मित्यादि, 18॥७६॥ dain Education into a For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy