SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ रोक्षता. श्रीमलय 'बोहसहावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ ता धम्मधम्मि-1 ऐन्द्रियगिरीया भावो कहमोर्सि घडइ तहऽन्भुवगमेऽवि । अणुरूवत्ताभावे काठिन्नजलाण किन्न भवे ? ॥२॥” इति, नापि सन्दि-श कस्य पनन्दीवृत्तिः 8 ग्धानकान्तिकता हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स 21 ॥७२॥ कथं तदभावे भवितुमर्हति ?, आह-प्रत्यक्षबाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः, तथाहि-चक्षु | रूपं गृह्णदुपलभ्यते. शब्दं कण्णी, नासिका गन्धमित्यादि, तदेतत् मोहावष्टब्धान्तःकरणताविलसितं, तथाहि-आत्मा | शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्मा अमूनि चेन्द्रियाणीति विवेक्तुमशक्नुवन्तो बालिशज-18| धान्तवः, तत्रापि युष्मादृशां कुशास्त्रसम्पर्कतः कुवासनासङ्गमः, ततः साक्षादुपलम्भकानीन्द्रियाणीति मन्यन्ते, परमार्थतः || २० है पुनरुपलब्धा तत्रात्मैव, कथमेतदवसीयत इति चेत् , उच्यते, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात् , तथाहि कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् , ततः कालान्तरे दैवविनियोगतः चक्षुषोऽपगमेऽपि स तमर्थमनुस्मर-12 ति, तत्र यदि चक्षुरेव द्रष्ट स्यात् ततः चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न ह्यात्मना सोऽर्थोऽनुभूतः, दाकिन्तु चक्षुषा, चक्षुष एव साक्षातृत्वेनोपगमात्, न चान्येनानुभूतेऽर्थेऽन्यस्य स्मरणं, मा प्रापदतिप्रसङ्गः, अपि च-3॥७२॥ १ बोधखभावममूत विषयपरिच्छेदकं च चैतन्यम् । विपरीतखभावानि च भूतानि जगप्रसिद्धानि ॥१॥ तत् धर्मधर्मिभावः कथमेतेषां घटते तथाऽभ्युपगमेऽपि । अनुरूपत्वाभावे काठिन्यजलयोः किं न भवेत् ? ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy