SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षपरो श्रीमलय- केवलमुक्तम् , उक्तं च-"अंते केवलमुत्तमजइसामित्तावसाणलाभाओ" इति, तथा यथा मनःपर्यायज्ञानं न विपर्ययमागिरीया सादयति तथा केवलज्ञानमपीति विपर्ययाभावसाधर्म्याच मनःपर्यायज्ञानानन्तरं केवलज्ञानमुक्तमिति कृतं प्रसङ्गेन ॥- क्षमेदौ. नन्दीवृत्तिः तं समासओ दुविहं पण्णत्तं, तंजहा-पञ्चक्खं च परोक्खं च (सू. २) ॥७१॥ है। 'तत्' पञ्चप्रकारमपि ज्ञानं 'समासतः' संक्षेपेण 'द्विविध' द्विप्रकारं प्रज्ञसं, 'तद्यथे'त्युदाहरणोपन्यासार्थः, प्रत्यक्षं च परोक्षं च, तत्र 'अशुङ् व्याप्तौ' अश्नुते ज्ञानात्मना सर्वानान् व्याप्नोतीत्यक्षः, अथवा 'अशू भोजने' अनाति सर्वान् अर्थान् यथायोगं भुङ्क्ते पालयति वेत्यक्षो-जीवः, उभयत्राप्यौणादिकः सक्प्रत्ययः, तं अक्षं-जीवं प्रति साक्षाद्वर्त्तते यत् ज्ञानं तत्प्रत्यक्षम्-इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमदवध्यादिकं त्रिप्र-18/२० कारं, उक्तं च-"जीवो अक्खो अत्थवावणभोयणगुणन्निओ जेणं । तं पइ वट्टइ नाणं जं पञ्चक्खं तयं । तिविहं ॥१॥" चशब्दः खगतानेकावध्यादिभेदसूचकः, तथा अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते-पृथग्वर्त्तन्ते इत्यर्थः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरादय इति रूप-18॥१॥ लासिद्धिः, अथवा परैः-इन्द्रियादिभिः सह उक्षः-सम्बन्धी विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षा-1 Artsy SSASSASS १ अन्ते केवलमुत्तमयतिखामिलावसानलाभात २ जीवोऽक्षोऽर्थव्यापनभोजनगुणान्वितो येन । तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तकत् त्रिविधम् ॥ १॥ dain Education International For Personal & Private Use Only wwwwjainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy