SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ६८ ॥ Jain Education पुण असिद्धं । एगंततस्सहावत्तणओ कह हाणिवुडीओ ॥ १ ॥ जं अविचलिय सहावे तत्ते एगंततस्सहावत्तं । न य तं तहोवलद्धा उक्करिसावगरिसविसेसा ॥ २ ॥ तम्हा परिथूराओ निमित्तभेवाओं समयसिद्धाओ । उववत्तिसंगओच्चिय आभिणिवोहाइओ भेओ ॥ ३ ॥ घाइक्खओ निमित्तं केवलनाणस्स वन्निओ समए । मणपज्जवनाणस्स उ तहाविहो अप्पमाउति ॥ ४ ॥ ओहीनाणस्स तहा अििदएसुंपि जो खओवसमो । मइसुयनाणानं पुण लक्खणभेयादिओ | भेओ ॥ ५ ॥ यदप्युक्तम्- 'ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्दूरापास्तप्रसरं, न हि वयं ज्ञेयभेदमातो ज्ञानस्य भेदमिच्छामः, एकेनाप्यवग्रहादिना बहुबहुविधवस्तुग्रहणोपलम्भात्, यदपि च प्रत्यपादि - 'प्रतिपत्तिप्रकारभेदकृत' इत्यादि तदपि न नो बाधामाधातुमलं यतस्ते प्रतिपत्तिप्रकारा देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिवोधिकादीन् जातिभेदानतिक्रामन्ति ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः १, उक्तं च- 'नं य पडिवत्तिविसेसा एगंमि य णेगभेयभावेऽवि । जं ते तहाविसिट्ठे न जाइए विलंइ ॥ १ ॥ यदप्यवादीद्- 'आवार्यापेक्षं' ह्यावर क' मित्यादि तदपि न नो मनोबाधायै, यतः परिस्थूरनिमित्त १ तस्मात् परिस्थूरात् निमित्तभेदात् समयसिद्धात् । उपपत्ति संगतादेव आभिनिबोधादिको भेदः ॥ ३ ॥ घातिक्षयों निमित्तं केवलज्ञानस्य वर्णितः समये । मनः पर्यवज्ञानस्य तु तथाविधोऽप्रमाद इति ॥ ४ ॥ अवधिज्ञानस्य तथा अनिन्द्रियेष्वपि यः क्षयोपशमः । मतिश्रुतज्ञानयोः पुनर्लक्षणभेदादिको भेदः ॥ ५ ॥ २ न च प्रतिपत्तिविशेषादेकस्मिंश्वानेकभावेऽपि । यते तथा विशिष्टा न जातिभेदान् विलङ्घन्ते ॥ १ ॥ onal For Personal & Private Use Only ज्ञानस्य मेदपश्चकसिद्धिः. १५ २० ॥ ६८ ॥ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy