SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मानस श्रीमलयगिरीया नन्दीवृत्तिः ॥६७॥ SUCAMERASAMAY भावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलोपयोगसम्भवः तदा तस्य भवतु भगवतः सर्वज्ञत्वं, है यदा वाभिनिबोधिकादिज्ञानोपयोगसम्भवः तदा देशतः परिच्छेदसम्भवादस्मादृशस्येव तस्यापि बलादेवासर्वज्ञत्वमा- भेदपञ्च कसिद्धिा. से पद्यते, न च वाच्यं-तस्य तदुपयोग एव न भविष्यति, आत्मखभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमश १५ क्यत्वात् , केवलज्ञानानन्तरं केवलदर्शनोपयोगवत् , ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्व-12 ज्ञत्वमापद्यते, तच्च विरुद्धमतोऽनिष्टमिति, आह च-"नत्तेगसहावत्ते आभिणिबोहाइ किंकओ भेदो ?। नेयविसेसा-13 ओ चे न सवविसयं जओ चरिमं ॥ १॥ अह पडिवत्तिविसेसा नेगेमि अणेगभेयभावाओ । आवरणविभेओवि हु8 सभावभेयं विणा न भवे ॥ २ ॥ तम्मि य सइ सधेसिं खीणावरणस्स पावई भावो । तद्धम्मत्ताउ चिय जुत्ति-18|२० विरोहा स चाणिटो ॥६॥ अरहावि असवन्न आभिणिबोहाइभावओ नियमा। केवलभावाओ चे सवण्णू नणु विरुद्धमिणं ॥ ४ ॥” तस्मादिदमेव युक्तियुक्तं पश्यामो-यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तच्चासकलसंज्ञितम्, अशेषवस्तुविषयत्वाभावात् , अपरं च केवलिनः, तच्च सकलसं ॥६७॥ १ज्ञप्त्येकखभावत्वे आभिनिबोभादिः किंकृतो भेदः । ज्ञेयविशेषाचेत् न सर्व विषयं यतश्चरमम् ॥१॥ अथ प्रतिपत्तिविशेषात् न एकस्मिन् अनेकभेदभावात् । आवरण विभेदोऽपि च खभावभेदं विना न भवेत् ॥ २॥ तस्मिंश्च सति सर्वेषां क्षीणावरणस्य प्राप्नोति भावः । तद्धर्मलादेव युक्तिविरोधात् स चानिष्टः ॥ ३ ॥ अर्हन्नपि असर्वज्ञ आभिनिबोधादिभावतो नियमात् । केवलभावात् चेत् सर्वज्ञो ननु विरुद्धमिदम् ॥ ४ ॥ For Personal & Private Use Only Hinelibrary.org Jain Education
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy