SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ज्ञानपश्चकोद्देश: तदप्यवज्ञया, श्रुत्वा च सारपदमन्यत्र सर्वजनातिशायिनिजपाण्डित्याभिमानतो महतो महीयसोऽवमन्यते, तदव ज्ञया च दुरन्तसंसाराभिष्वङ्ग इति स्थितम् ॥ तदेवमभीष्टदेतास्तवादिसम्पादितसकलसीहियो भगवान् दृष्यगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थधारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविषयस्य ज्ञानस्य प्ररूपणां विदधातिनाणं पंचविहं पन्नत्तं,तंजहा-आभिणिवोहिअनाणंसुअनाणंओहिनाणं मणपजवनाणकेवलनाणं। (सू०१) ज्ञातिर्ज्ञानं, भावे अनदप्रत्ययः अथवा ज्ञायते-वस्तु परिच्छिद्यते अनेनेति ज्ञानं, करणे अनट् , शेषास्तु व्युत्प-16 त्तयो मन्दमतीनां सम्मोहहेतुत्वात् नोपदिश्यन्ते, 'पञ्चेति सङ्ख्यावाचकं विधानं विधा 'उपसर्गादात' इत्य प्रत्ययः, पञ्च विधाः-प्रकारा यस्य तत्पश्चविधं-पञ्चप्रकारं 'प्रज्ञप्त'प्ररूपितं तीर्थकरगणधरैरिति सामदिवसीयते. अन्यस्य स्वयंप्ररूपकत्वेन प्ररूपणाऽसम्भात् , उक्तं च-"अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं। सास हैणस्स हियट्ठाए तओ सुत्तं पवत्तइ ॥१॥” एतेन खमनीषिकाव्युदासमाह, अथवा प्रज्ञा-बुद्धिः तया आप्त-प्राप्त तीर्थकरगणधरैरिति गम्यते, प्रज्ञातं, किमुक्तं भवति ?-'सर्व वाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थः-ज्ञानं तीर्थकरैरपि सकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्च१ अर्थ भाषतेऽईन सूत्र प्रन्थन्ति गणधरा निपुणम् । शासनस्य हितार्थाय ततः सूत्र प्रवर्तते ॥१॥ Jain Edul Ullernational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy